SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमस देव पुरुषत्वापरित्यागेन कियन्तं कालं, यावन्निरन्तर भवतीत्येवात्र विवक्षितम , तत्र देवध्युत्वा आनन्तर्येण भूयो देवो न भवति अतः 'देवाणं जच्चेव ठिई सच्चेव सचिट्टणा भाणियबा' इत्यतिदेशः कृत इति |सू०९॥ तदेव पुरुषाणां नैरन्तर्येणावस्थानं कथितं सम्प्रति तेपामन्तरमाह 'पुरिमस्स णं' इत्यादि मूलम्- पुरिसस्स ण भंते! केवइयं कालं अंतर होड? गोयमा ! जहन्नेणं एक्कं समय, उक्कोसेणं वणस्सइ कालो। तिरिकवजोणिय पुरि साणं जहन्नेणं अंतो मुहत्तं उक्कोसेणं वणस्मइ कालो । एवं जाव खहयरतिरिक्खजोणियपुरिसाणं । मणुस्सपुरिसाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ? खेत्तं पड्डुच्च जहन्नेणं अतो मुहत्तं, उक्कोसेणं वणस्सइकालो। धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणंत कालं अणंताओ उस्सप्पिणी ओस्सप्पिणीओ जाव अवटपोग्गलपरियह देसूर्ण । कम्मभूमियाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेस जहित्थीण जाव अंतरदीवगाणं देवपुरिसाणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइ कालो । भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहन्नेणं अतो मुहत्तं उक्कोसेणं वणस्सइकालो। आणयदेवपुरिसाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ? जहन्नेणं वासपुहत्तं उक्कोसेणं वणस्सइ कालो, एवं जाव गेवेज्जदेवपुरिसस्स वि । अणुत्तोववाइय देवपुरिसस्स जहन्नेणं वासपुहत्तं उक्कोसेणं संखेज्जाइं सागरोवमाई साइरेगाई ॥१०॥ उत्तर-"देव पुरुष देवपुरुष रूप से निरन्तर कितने काल तक होता रहता हैयही बात तो कायस्थिति में विवक्षित है-सो देव च्यव कर फिर देव तो होता नही है, इसी लिए यहां अतिदेश से ऐसा कहा गया है कि "देवाणं जा ठिई सा चेव संचिटणा भाणि 'यब्वा" कि देवों की जो भवस्थिति है वहाँ कायस्थिति है। सूत्र ।।९।। ઉત્તર– દેવપુરુષ દેવપુરૂષ પણાથી સતત કેટલા કાળ સુધી થતા રહે છે ? એજ વાત કાયસ્થિતિમાં વિવક્ષિત છે કેમકે–દેવ રવીને પાછા દેવ તે બનતા નથી. તેથીજ અહિંયાં भतिशथी तभ उवामा मावेश छ -देवाणं जा ठिई सा चेव संचिठणा भाणियव्वा" તેની જે ભવસ્થિતિ છે એજ કાયસ્થિતિ છે તેમ સમજવું. સૂ. ૯ -
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy