SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ - ~ ~ ~ ~ ~ uuuuuu प्रमेयधोतिका टीका प्रति० २ पुरुषस्थित्यादिनिरूपणम् ४७५ भावात् नियमत एव रूयादि भावगमनादिति, एतावत्कालपर्यन्त सामान्यतः पुरुषाणां पुरुषमावे. नावस्थान भवतीति । अथ तिर्यक् पुरुषाणामवस्थानं दर्शयितुं प्रश्नयन्नाह -'तिरिक्खजोणिय' 'इत्यादि, 'तिरिक्खजोणियपुरिसेणं भते' सामान्यतिर्यग्योनिकपुरुषः खलु भदन्त ! 'कालओ कैच्चिरं होई' 'पुरुषभावापरित्यागेन कालतः कियचिरा कियन्तं कालं भवतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम "सामान्यतिर्यगूयोनिकपुरुषस्य 'जहन्नेणं अंतोमुहत्तं' जघन्येनान्तर्मुहूर्तमात्रमेवावस्थानं भवति 'उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीपुहुत्तमन्भहियाई उत्कर्षेण त्रीणि पल्योपमानि पूर्व कोटिपृथक्त्वाभ्यधिकानि । द्विपूर्वकोटित आरभ्य • नव:पूर्वकोटि पर्यन्ताधिकपल्योपमत्रयं यावत् । सामान्यतस्तिर्यग्योनिकपुरुषाणामवस्थानं भवतीति भावः । एवं तं चेव' एवं तदेव स्थानं यत् एतस्यैव स्त्रीप्रकरणे कथितम् ‘संचिट्ठणा जहा इत्थीण' संस्थितियथा तिर्यस्त्रीणाम्, कियत्पर्यन्तं तत्राह-'जाव' इत्यादि, जाव खहयरतिरिक्खजोणियपुरिसस्स., संचिटणा' यावत् , जलचरस्थलचरखेचरतिर्यग्योनिकपुरुषस्य संस्थितिः । से जानना चाहिये। इसके बाद पुरुष नामकर्मोदय का उसके अभाव हो जाता है । अतः नियम से ठ्यादि भावों में चला जाता है। इस प्रकार का यह सामान्य कथन है। विशेष कथन इस प्रकार से है-"-"तिरिक्खनोणियपुरिसे णं भंते ! कालओ केवच्चिरं होइ' हे भदन्त ! लगातार तिर्यञ्च पुरुष तियञ्च पुरुष रूप से कितने काल तक बना रहता है ? उत्तर में प्रभु कहते हैं - "गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तिन्नि पलि'ओवाई पुनकोडिपुहुत्तमभंहियाई' हे गौतम ! तिर्यक् पुरुष तिर्यग् पुरुष रूप में कम से कम तो एक अन्तर्मुहूर्त तक बना रहता है और अधिक से अधिक पूर्वकोटिपृथक्त्वं अधिक तीन पल्योपम तक बनी रहता है यह तिर्यग् पुरुष का तिर्यक् पुरुष रूपसे "निरन्तर होते रहने के कालका कथन सामान्य से है "एवं तं चेव संचिटणा जहा इत्थीणं जावं, खहयरतिरिक्खजोणियपुरिसस्स" संचिहणा, इस प्रकार से इसके स्त्री प्रकरण જોઈએ તે પછી પુરુષનામકર્મોદયો તેને , અભાવ થઈ જાય છે તેથી તે નિયમથી સ્ત્રી "विशेरे सवाभा याया तय । 'म तनु म! • सामान्य ४थन छ. · विशेष ४थन मा 'प्रभाणे छ. "तिरिक्खजोणियपुरिसे"णं 'भंते ! कालमो केवच्चिर होइ" भगवन् तियय પુરુષપણાથી લાગઠ કેટલો કાળ સુધી બન્ય-રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ स्वामीन छ है - गोयमा जहण्णण अंतोमुत्त उक्कोसेणं निशि पलिओवमाई पुवकोडि'पुहुत्तमम्हियाई गौतम! तिय 'पुरुषः तिय" । पुरुषपणाथी माछामा माछ। એકેએકતમુહૂર્ત સુધી બન્યા રહે છે અને વધારેમાં વધારે પૂર્વ કેટિ પૃથફવ અધિક ત્રણ લ્યોપમ સુધી બની રહે છે. આ કથન તિય પુરુષનું તિર્યક પુરુષપણાથી નિરંતર "म..या वाना नु सामान्यशथन छ “पवं तं चेव संचिट्ठणा जहा इत्थीण जाव खयरतिरिक्खजोणिय पुरिसस्स ' संचिट्ठणा" २॥ शत पानी' at ४२ मा २वीशतनी NC - .
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy