SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्रति० २ पुरुषस्थित्यादिनिरूपणम् ४७३ । 1 1 1 पमाणि । मध्यममध्यममैवेयकदेव पुरुषाणां जघन्यतः षडविंशतिः सागरोपमाणि, उत्कर्षतः सप्तविंशतिः सागरोपमाणि । मध्यमोपरितनग्रैवेयकदेवपुरुषाणा जघन्यतः सप्तविंशतिः सागरो पमाणि उत्कर्षतोऽष्टाविंशतिः सागरोपमाणि । उपरितना घस्तन मैवेयकदेवपुरुषाणां जघन्येनाष्टा विंशतिः सागरोपमणि उत्कर्षत एकोनत्रिंशत् सोगरोपमाणि । उपरितनमध्यम प्रैवेयक देवपुरुषाणां जघन्येन एकोनत्रिंशत्सागरोपमाणि, उत्कर्षत स्त्रिंशत्सागरोपमाणि । उपरितनोपरितनग्रैवेयक- देवपुरुषाणां जघन्येन त्रिशत्सागरोपमाणि । उत्कर्षत एकत्रिशत्सागरोपमाणि विजयवैजयन्तजयन्तीप राजित विमानदेपुरुषाणां नघन्येन एकत्रिंशत्सागरोपमाणि मध्यमतो द्वात्रिशत्सागरोपमाणि, उत्कर्ष - -तस्त्रयस्त्रिंशत्सागरोपमाणि । सर्वार्थसिद्ध महाविमानदेवपुरुषाणाम् जघन्योत्कृष्टतत्रयत्रिंशत्सागरोपमाणि । एवं क्रमेण असुरकुमारादारभ्य सर्वार्थसिद्ध पर्यन्तदेव पुरुषाणां स्थिति र्भवतीति ज्ञातव्यमिति ॥ पम की है और उत्कृष्ट स्थिति छब्बीस सागरोपम की है । मध्यममध्यम ग्रैवेयक देव -पुरुषों की जघन्य स्थिति छब्बीस सोगरोपम की है और उत्कृष्ट स्थिति सत्ताईस सागरो - पर्म की है । मध्यमोपरितन ग्रैवेयक देवपुरुषों की जघ्न्य स्थिति सत्ताईस सागरोपम की है और उत्कृष्ट स्थिति अट्ठाईस सागरोपम की है । उपरितनाघस्तन ग्रैवेयक देवपुरुषों को जघन्य स्थिति अट्ठाईस सागरोपम की है । और उत्कृष्ट स्थिति उनतीस सागरोपम की है । उपरितन मध्यम ग्रैवेयक देवपुरुषों की जघन्य स्थिति उनन्तीस सागरोपम की है । और उत्कृष्ट स्थिति तीस सागरोपम की है । उपरितनोपरितन ग्रैवेयक देव पुरुषों की जघन्य स्थिति तीस सागरोपम की है और उत्कृष्ट स्थिति इकतीस सागरोपम की है । विजय, वैजयन्त जयन्त और अपराजित विमान गत देव पुरुषो की जघन्य स्थिति इकतीस सागरोपम की है और मध्यम ३२ सा सागरोपम की है । उत्कृष्ट स्थिति तेतीस सागरीपम की है। सर्वार्थसिद्ध महाविमाननिवासी देवपुरुषों की जघन्य एवं उत्कृष्ट दोनों એવેચક દેવપુરુષની જઘન્ય સ્થિતિ છવ્વીસ સાગરાપમની છે. અને ઉત્કૃષ્ટ સ્થિતિ સત્યાવીસ સાગરાપમની છે. મધ્યમેાપરિતન ત્રૈવેયક દેવપુરુષની જઘન્ય સ્થિતિ સત્યાવીસ સાગરે પમની છે, અને ઉત્કૃષ્ટ સ્થિતિ અઠયાવીસ સાગરાપમની છે. ઉપરિતનાધસ્તન ત્રૈવેયક દેવપુરુષોની 1 જધન્ય સ્થિતિ અઠયાવીસ સાગરાપમની અને ઉત્કૃષ્ટ સ્થિતિ એગણત્રીસ સાગરાપમની છે. ઉપરિતન 'મધ્યમ ત્રૈવેયક દેવ પુરુષોની જઘન્ય સ્થિતિ એગણત્રીસ સાગરાપમની છે. અને ઉત્કૃષ્ટ સ્થિતિ ત્રીસ સાગરાપમની છે ઉપરિતનાપતિન ગ્રેવેચક દેવપુરૂષોની જઘન્ય સ્થિતિ ત્રીસ સાગરોપમની છે. અને ઉત્કૃષ્ટસ્થિતિ એકત્રીસ સાગરાપમની છે વિજ્ય, વૈજ્ય ત, ''જયંત અને અપરાજિત વિમાનના દેવપુરુષોની જઘન્ય સ્થિતિ એકત્રીસ સાગરીપમની છે. અને મધ્યમ ખત્રીસ સાગરાપમની છે તથા ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરપ્રમની છે, સવા સિદ્ધ મહાવિમાનમાં રહેવાવાળા દેવપુરુષોની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિ ६०
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy