SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्रति० २ पुरुषमेदनिरूपणम् ४६१ - पश्च अथ मनुष्य पुरुषान् निरूपयितुमाह - ' से किं तं' इत्यादि, 'से किं तं मणुस्सउत्तरयति— पुरिसा' अथ के ते मनुष्य पुरुषाः मनुष्यपुरुषाणां कियन्तो भेदा इति प्रश्नः, 'मणुस्स पुरिसा तिविहा पन्नत्ता' मनुष्यपुरुषास्त्रिविधा स्त्रिप्रकारकाः प्रज्ञप्ताः - कथिता इति । त्रैविध्यं दर्शयति-‘तं जहा' इत्यादि, 'तं जहा' तथा 'कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा' कर्मभूमिकाः - कर्मभूमिजाः, पञ्चभरत - पञ्चैवत पश्च महा विदे है ति दशविधकर्मभूम्यां जाताः, अकर्मभूम्यां हैभवत हैरण्यवत - हरिवर्ष - रम्यकवर्ष - देव कुरूत्तर - कुरुरूपायां जाताः अकर्मभूमिजाः, अन्तरद्वीपकाः अन्तरद्वीपेषु - षट्पञ्चाशद्विधेषु समुद्भवा इति । 'से तं मणुस्स पुरिसा' ते एते मनुष्यपुरुषाः सप्रभेदाः कथिता इति ॥ देवपुरुषान् निरूपयितुमाह – 'से किं तं' इत्यादि, 'से किं तं देवपुरिसा' अथ के ते देवपुरुषाः ? देवपुरुषाः कियन्तो भवन्तीति प्रश्नः, उत्तरयति - 'देवपुरिसा चउव्विद्या पन्नत्ता' देवपुरुषाश्चतुर्विधा चतुः प्रकारकाः प्रज्ञप्ताः–कथिताः, 'इत्थिभेदो भाणियन्वो' स्त्रीभेदो भणितव्य, यथा देवी मेदाः कथिताः तथैव देवपुरुषाणामपि भेदा भणितव्याः कियत्पर्यन्तं देवत्रीप्रकरणमत्र - , मणुस्स पुरिसा " हे भदन्त ! मनुष्य पुरुष कितने प्रकार के हैं - उत्तर में प्रभु कहते हैं"मणु सपुरिसा तिविहा पन्नत्ता" हे गौतम! मनुष्य पुरुष तीन प्रकार के हैं-"तं जहा" "जैसे - "कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा" पांच भरत पांच ऐरवत पांच महाविदेह क्षेत्र के मेद से प्रन्द्रहप्रकार के कर्मभमिज मनुष्य पुरुष हैमवत हैरण्यवत हरि वर्ष रम्यक वर्ष देवकुरु उत्तरकुरु रूप अकर्मभूमिज मनुष्य पुरुष और छप्पन अन्तरद्वीप के अन्तरद्वीपन मनुष्य पुरुष " से तं मणुस्स पुरिसा " इस प्रकार से मनुष्य पुरुष तीन प्रकार के कहे गये है । " से किं तं देवपुरिसा " हे भदन्त ! देवपुरुष कितने प्रकार के होते हैं ? उत्तर में प्रभु कहते है - "देवपुरिसा चउव्विहा पन्नत्ता" हे गौतम । देवपुरुष | "इत्थि भेदो भाणियन्वो" चार प्रकार के कहे गये मेद कहे गये हैं उसी प्रकार से देव पुरुषों के भी भेद पुरुष सम्बन्धी प्रकरण सर्वार्थ सिद्ध देवपुरुष प्रकरण तक 1 यहां जिस प्रकार से देवस्त्रियो के कहलेना चाहिये । और यह देव कहना चाहिये । जैसे -- देवपुरुष "से किं तं मणुस्स पुरिला " हे लगवन् मनुष्य चु३ष टला अारना होय हे म " मणुस्स पुरिसा तिविद्या पण्णत्ता" हे गीतभ ! भनुष्य પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે पुरुष त्रयु प्रहारना ऽह्यां छे "तं जहा " तेया प्रभा छे. “कम्मभूमिगा अकस्मभूमिगा अंतरदी વ’ પાંચ ભરત, પાંચ અરવત, અને પાંચ મહાવિદેહ ક્ષેત્રના ભેદથી પ ંદર પ્રકારના કમ ભૂમિજ મનુષ્ય પુરુષ છે હેમવત, અરણ્યવત હરિવ રમ્યક વર્ષી દેવજીરૂ અને ઉત્તરકુરૂ રૂપ અકમ ભૂમિના भनुष्य थु३ष, अने छप्पन अतरद्वीयना अतरद्वीप भनुष्य पु३ष, "से तं मणुस्स पुरिसा" या रीते मनुष्य पुरुषोत्रायु अारना उसा छे- "से किं तं देवपुरिसा" हे भगवन् देव- "देव पुरिसा चउપુરુષો કેટલા પ્રકારના હાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે विवहा पुण्णत्ता" हे गौतम! देव पुरुषो यार अारनाछे इत्थिमेदो भणियच्चो " જે પ્રમાણે દેવિયાના ભેા કહ્યાં છે. એજ પ્રમાણેના દેવપુરુષોના ભેદો પણ કહી લેવા જોઈ એ
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy