SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ जीयाभिगमन AnnNAMMAMANA दीवियाण य कयरा कयराहितो अप्पा वा वहुया वा तुल्ला वा विसे साहिया वा' मनुष्यस्त्रीणां कर्मभूमिकानाम् अकर्मभूमिकानामन्तरदीपिकानां च कतराः कतराम्योऽपा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्तीति प्रश्नः, भगवानाह --'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सव्वत्थोवाओ अंतरदीवगभकम्मभूमिगमणुस्सित्धीयाओं' मर्वस्तोकाः सर्वासांमध्ये कर्मभूमिकाकर्मभूमिकान्तरद्वीपकस्त्रीणां मध्ये स्तोकाः-अल्पाः अन्तरद्वीपकाकर्मभूमिकस्त्रियो भवन्तिक्षेत्रस्याल्पत्वात् तत्र स्थितामपि अल्पा एव भवन्तीति। 'देवकुरुउत्तरकुरु अकम्मभूमिगमणुस्सिस्थीओ दो वि तुल्लाओ संखेज्जगुणाओ' अन्तरद्दीपकाकर्मभूमिक मनुष्यस्त्रीरपेक्ष्य देवकुरूत्तरकुर्वकर्मभूमिकमनुष्य स्त्रियः द ग्योऽपि तुल्याः सत्य. संख्येयगुणा अधिका भवन्ति क्षेत्रस्य सख्येयगुणाधिकत्वात् । स्वस्थाने योनामपि परस्परं प्रति तुल्यत्वमेव समानप्रमाणक्षेत्रत्वात् । 'हरिवासरम्मयवासभकम्भूमिग मस्सि . स्थीओ दो वि तुल्लाओ सखेज्जगुणाओ' हविपरम्यकवर्षाकर्मभृमिकमनुष्यस्त्रियो हय्योऽपि - अप्पावा बहुया वा तुलला वा विसंसाहियावा' हे भदन्त । ये जो कर्मभूमिक मनुष्य. स्त्रिया मकर्ममूमिक मनुष्यस्त्रिया तथा- अन्तरद्वीपक मनुष्य स्त्रियां है इन में कौन स्त्रियां किनस्त्रियों का अपेक्षा अल्प है ! कौन किनसे भविक है । फोन किन के बराबर है ? और कौन किनसे विशेषाधिक है। उत्तर में प्रभु कहते हैं-"गीयमा ! सन्यस्थोवाओ अंतरदीवगमकम्मभूमिगमणुस्सित्थीयाओ" हे गौतम कर्म भूमि अकर्मभूमि, अन्तरद्वीप इन तीनों क्षेत्रों की स्त्रियों में सबसे कम अन्तर द्वीप अकर्मभूमि गत मनुष्य स्त्रियां हैं । क्यों की अन्तरद्वीप क्षेत्र बहुत अल्प है इसलिये उनमें रहने वाली स्त्रिया भी बहुत अल्प है "देवकुरुउत्तरकुरु अफम्मभूमिगमणुस्सित्थीओ दो वि तुल्लाओ संखेज्जगुणाओ" अन्तरद्वीप गत मनुष्य नियों की अपक्षा देवकुरु और उत्तर कुरुकी जो मनुष्य लिया है वे परस्पर में तुल्य हैं किन्तु अन्तर द्वीप स्त्रियों की अपेक्षा संख्यात गुणित अधिक है ।"हरिवासरम्मअप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा," उ मापन मा भभूभाना मनुष्य પ્રિયે, અકર્મભૂમિની મનુષ્યસ્ત્રિ, તથા અતરદ્વીપની મનુષ્ય ક્રિયે છે, તેઓમાં કઈ સ્ત્રિયે, કઈ સ્મિ કરતા અ૯૫-ઓછી છે 1 કઈ સિં કઈ શ્રિ કરતાં બધારે છે ? કઈ શ્ચિય કઈ બ્રિચ ની બરાબર છે. અને કઈ સ્ત્રિ કઈ પ્રિયે કરતાં વિશેષાધિક છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે छ - "गोयमा ! सव्वत्थोवाओ अतरदीवगअकम्मभूमिगमणुस्सित्थीयाओ" है गौतम કર્મભૂમિ, અકર્મભૂમિ, અંતરદ્વીપ આત્રણે ક્ષેત્રોની શ્વિમાં સૌથી ઓછી અંતરદ્વીપ અકમંભૂમિમા રહેલ મનુષ્યની અિ છે કેમકે અંતરદ્વીપ ક્ષેત્ર બહુઅ૯૫-નામ નાનું છે. तथी तमा २वावाणी निये। ५ घणी म८५ छे "देवकुरुत्तरकुरु अकम्मभूमिगमणुस्सित्थीओ दो वि तुल्लायो संखेज्जगुणाओ" मतदीपभा रडत मनुष्य बिया ४२ता દેવમુરૂ અને ઉત્તરકુરું ની જે મનુષ્યસ્ત્રિ છે, તેઓ પરસ્પરમાં તુલ્ય છે. પરંતુ તે અંતર दीय नी स्त्रिया ४२ता सध्यात गणी पधारे छे "इरिवासरम्मगवासमकम्मभूमिगम
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy