SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ जवाभिगमसूत्रे भदन्त ! मनुष्यस्त्रीणां कर्मभूमिका नामकर्मभूमिकानामन्तरद्वीपिकानां च कतराः कतराभ्योऽ ल्पा वा बहुका वा तुल्या वा विशेषाधिका वा १ गौतम ! सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियः, देव कुरूत्तरकुर्वकर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, हरिवर्ष रम्यक कर्मभूमिक मनुष्यस्त्रियो द्वे अपि तुल्ये संख्येयगुणे, हैमवतैरण्यवतवपकर्मभूमिकमनुष्य स्त्रियो द्वे अपि तुल्ये संख्येयगुणे, भरतैरवतवर्ष कर्मभूमिकमनुष्य स्त्रियो अपि तुल्ये संख्येयगुणे, पूर्वविदेद्वापरविदेहकर्मभूमिकमनुष्य स्त्रियों द्वे अपि तुल्ये संख्येयगुणे । पतासां खलु भदन्त ! देवस्त्रीणां भवनवासिनीनां वानव्यन्तरीणां ज्योतिष्कीणां वैमानिकीनां च कतरा कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिकावा १ गौतम ! सर्वस्तोका वैमानिक स्त्रियः, भवनवासि देवस्त्रियोऽसंख्येयगुणाः, वानव्यन्तरदेवस्त्रियोऽसंख्येयगुणाः ज्योतिष्क देवस्त्रियः संख्येयगुणा । पतासां खलु भदन्त ! तिर्यग्योनिकस्त्रीणां जलचरीणां स्थलचरीणां खेचरीणां मनुष्यस्त्रीणां कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपिकानां देवस्त्रीणां भवनवासिनीना वानव्यन्तरीणां ज्योतिष्कीणां वैमानिकीनां च कतराः कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा १ गौतम ? सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्य स्त्रियः देवकुरुत्तर कुर्व कर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे हरिवर्ष रम्यकवर्पाकर्मभूमिकमनुष्यत्रियों द्वे अपि तुल्ये संस्येयगुणे हैमवतैरण्यवतवर्षा कर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, भरतैरवतवर्षकभूमिकमनुष्यस्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, पूर्वविदेहापरविदेहवर्पकर्मभूमिकमनुष्यस्त्रियो द्वे अपि तुल्ये संख्येयगुणे, वैमानिकदेव स्त्रियोऽसंख्येयगुणाः, भवनवासिदेवस्त्रियोऽसंख्येयगुणाः, खेचरतिर्यग्योनिक स्त्रियोऽसंख्येयगुणाः स्थलचर तिर्यगूयोनिकस्त्रियः संख्येयगुणा, जलचरतिर्यग्योनिक स्त्रियः संख्येयगुणाः, वानव्यन्तरदेवस्त्रियः संख्येयगुणा, ज्योतिष्कदेवस्त्रियः संख्येयगुणाः || सू०६ || ४४० अब सूत्रकार समस्त तिर्यग्योनिकादि स्त्रियों का पल्प बहुत्व प्रकट करते हैं इनमें प्रथम अल्प बहुत्व का कथन सामान्य से तिर्यक् मनुष्य देवी स्त्रियों को अपेक्षा से किया है ' द्वितीय अल्प वहुत्व का कथन तीन प्रकार की तिर्यग् स्त्रियों की अपेक्षा से किया है २, तृतीय अल्प बहुत्वका कथन तीन प्रकार की मनुष्यस्त्रियो की अपेक्षा से किया गया है ३, और चतुर्थ अल्प હવે સૂત્રકાર સઘળી તિયગ્યેાનિક વિગેરેની સ્રિચાનુ અપ, બહુપણું પ્રગટ કરે છે. તે પાંચ પ્રકારનુ હાય છે. તેમાં પહેલા અલ્પ, બહુપણાનુ કથન સામાન્યપણાથી તિગ્ મનુષ્ય સ્ર તથા દેવીયેની અપેક્ષાથી કરેલ છે ૧, ખીજા અલ્પ, બહુપણા નુ કથન ત્રણ પ્રકારની તિગ્ સ્ત્રીચેાની અપેક્ષાથી કરેલ છે. ૨, ત્રીજા અલ્પ મહુપણા તુ' કથન ત્રણ પ્રકારની મનુષ્ય ક્રિયાની અપેક્ષાથી કરવામાં આવેલ છે ૩, અને ચાથા અલ્પ, બહુપણાનું કથન
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy