SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति. २ देवस्त्रीणां भवस्थितिमाननिरूपणेमें ४३७ घेण वनस्पतिकालः, आलापप्रकारस्तु इत्थम्-'देवित्थीण भंते ! केवइयं कालं अंतरं होइ ! 'गोयमा । जहन्नेणं अंतोमुहुत्त उक्कोसेणं वणस्सइकालो' देवस्त्रीणां भदन्त । कियन्तं कालमन्तरं भवति । भगवानाह-हे गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकाल इतिच्छाया । कस्याश्चिद्देवस्त्रिया देवीभवाच्युताया गर्भव्युत्क्रान्तिकमनुष्येषु उत्पद्य पर्याप्तिपरिसमाप्तिसमनन्तरं तथाध्यवसायमरणेन पुनर्दैवत्वेनोत्पत्तिसभवात् जघन्यतोऽन्तर्मुहूर्तमेवान्तरं भवति । उत्कर्षतो वनस्पतिकालं यावदन्तरं भवतीति । एव सामान्यतो देवस्त्रीवदेव सर्वासामित्यनेन असुरकुमार देव्या आरभ्य यावदीशानदेवस्त्रीणां जघन्यमुत्कृष्टं चान्तरमेतावदेव वक्तव्यमिति ॥सू०५।। ___ सम्प्रति-सर्वासा तिर्यगयोनिकादिस्त्रीणामल्पबहुत्व प्रस्तौति तानि चाल्पबहुत्वानि पच्च. तत्र प्रथमं सामान्यतस्तियंड्मनुष्यदेवस्त्रीणामल्पबहुत्वम्१, विशेषचिन्तायां द्वितीयं जलचरस्थलचरखेचरेति त्रिविधतिर्यक्त्रीणामल्पबहुत्वम् २; तृतीयं कर्ममुम्यकर्मभुम्यन्तरद्वीपति त्रिविधमनुष्यस्त्रीणामल्पबहुत्वम्३, चतुर्थ भवनवासिवानव्यन्तर-ज्योतिष्कवैमानिकेति चतुर्विधदेवस्त्रीणामल्प बहुत्वम् ४, पञ्चमं स्वस्वभेदयुक्तं समस्तमिश्रस्त्रीणामल्पबहुत्वम् ॥ तत्र प्रथम मल्पबहुत्वअन्तर काल कितना है ? उत्तर में प्रभुने कहा है 'गोयमा' हे गौतम! 'देविस्थीणं सब्वासि जहन्नणं अंतोमहत्तं उक्कोसेणं वणस्सइकालो" ममस्त देवस्त्रियों का अन्तर काल जघन्य से एक अन्तमहर्त का है और उत्कृष्ट से वनस्पतिकाल के प्रमाणका अनन्त काल का है जघन्य से अन्तमहत्त इस प्रकार से होता है कोई देवी देवीभाव से च्यव कर गर्भज मनुष्यों में उत्पन्न हुई-वहां वह पर्याप्ति की पूर्णता के अनन्तर ही तथाविध अध्यवसाय से मृत्यु को प्राप्त हो गई और मरकर वहपुनः देवी की पर्याय से उत्पन्न हो गई-इस प्रकार से देवी की पर्याय छोड़कर पुनः देवी रूप से उत्पन्न होने में कम से कम अन्तरकाल एक अन्तर्मुह्त काही आता है उत्कर्षसे वनस्पति काल प्रसिद्ध ही है। देवीस्त्री के इस सामान्य रूप से कथित जघन्य और उत्कृष्ट अन्तर काल के जैसा हो अन्तरकाल असुरकुमार देवी से लेकर यावत् ईशान देवी तक जानना चाहिये । सूत्र।।५। मत पास ही छ १ मा प्रश्न उत्तरमा प्रमुगौतमस्वामीन छ?--गोयमा! अतो मुहुत्तं देवित्थीणं सव्वासि जहण्णेणं उक्कोसेणं वणस्सइकालो" सघशी वीयाना અંતરકાલ જઘન્યથી એક અંતમુહૂતને છે, અને ઉત્કૃષ્ટથી વનસ્પતિકાલના પ્રમાણનું અનંતકાબને છે. જઘન્યથી અતિમુહૂર્ત આ પ્રમાણેનું હોય છે કઈ દેવી દેવીભવથી ચ્યવીને ગર્ભજમન માં ઉત્પન થઈ હોય અને ત્યા તે પર્યાપ્તિની પૂર્ણતા પછી જ તેવા પ્રકારના અધ્યવસાયથી મરી જાય અને મરીને તે ફરીથી દેવીના પર્યાયથી ઉત્પન્ન થઈ જાય તે આવી રીતે દેવીના પર્યાયને છેડીને ફરીથી દેવી પણાથી ઉત્પન્ન થવામા ઓછામાં ઓછો અંતરકાળ એક અંતમુંહતને જ આવે છે. અને ઉત્કૃષ્ટથી વનસ્પતિકાળ પ્રમાણે આવે છે દેવીના આ સામાન્ય અને વિશેષ પ્રકારથી કહેલ જઘન્ય અને ઉત્કૃષ્ટ અંતરકાળ ની જેમજ અસુરકુમાર દેવીથી લઈને યાવત ઈશાન દેવી સુધીને આ તરકાલ સમજ. એ સૂત્ર ૫ |
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy