SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४२६ . सोयाभिगमस्से ज्जइभागेणं ऊणगाई' जघन्येन देशोनानि त्रीणि पल्योपमनि पल्योपमस्यासंख्येयभागेनोनकानि पल्योपमस्यासंख्येयभागेनोनकानि त्रीणि पल्योपमानि यावत् अवस्थानं जन्मापेक्षया जघन्यतो भवतीति भावः । 'उक्कोसेणं तिन्नि पलिओवमाई' उत्कर्षेण परिपूर्णानि त्रीणि पल्योपमानि तासां स्त्रीणामवस्थानं भवतीति । 'संहरणं पडुच्च' संहरणं प्रतीत्य 'जहन्नेणं अंतो मृहुत्त' जघन्येनान्तमुईत यावदवस्थानं भवतीति । 'उक्कोसेण तिन्नि पलिओवमाइं देरणाए पुवकोडीए अमहियाई उत्कर्पण त्रीणि पल्योपमानि देशोनया पूर्वकोट्या अभ्यधिकानि संहरणापेक्षयोत्कर्षतोऽवस्थानं तादृशमनुष्यस्त्रिया इति। 'अंतरदीवगनकम्मभूमिगमणुस्सित्थीणं भंते' अन्तरद्वीपकाकर्मभूमिकमनुष्यत्रीणां भदन्त ! अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रीरूपेण कियत्कालपर्यन्तमवस्थानं भवतीति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जम्मणं पडुच्च' जन्म प्रतीत्य, अन्तरद्वीपक्षेत्रमधिकृत्यैव 'जहन्नेणं देसूर्ण पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेण ऊणं' जघन्येन देशोनम्मस्स असंखेज्जइभागेणं ऊणगाई' हे गौतम ! उत्तर कुरुएव देवकुरु की मनुष्य स्त्रियों का वहां की मनुष्य स्त्रियों के रूप से रहने का काल जन्म की अपेक्षाजघन्य से पल्योपम के असंख्यातवें भाग से कम तीन पल्योपम का है तथा--"उक्कोसेणं तिन्नि पलिओवमाई उत्कर्ष से पूरे तीन पल्योपम का अवस्थान होता है। 'संहरणं पडुच्च जहन्नेणं अतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुचकोडीए अमहियाई संहरण की अपेक्षा से देवकुरु एवं उत्तरकुरुकी मनुष्यस्त्रियों के रूप से रहनेका काल जघन्य से अन्तर्मुहूर्त का है और उत्कृष्ट से देशोन पूर्व कोटि अधिक तीन पल्योपम का है "अंतर दीवगअकम्मभूमिगमणुस्सित्थीणं भंते!' हे भदन्त ! अन्तर द्वीपक अकर्मभूमिक मनुष्य स्त्रियोंका वहां की मनुष्यस्त्रियों के रूप से रहने का काल कितना है ? उत्तर में प्रभु कहते हैं--'गोयमा ! जम्मणं पडुच्च जहन्नेणं देखणं पलिओवमस्स असंखेज्जईभागं पलिओवमस्स असंखेजहण्णेणं देसूणाई तिन्नि पलिओवमाई पलिओवमस्स असंखेज्जइभागेणं ऊणगाई" ગૌતમ! ઉત્તરકુરૂની શ્વિનું ત્યાંની મનુષ્ય સ્ત્રીપણુમાં રહેવાને કાળ જન્મની અપેક્ષાથી धन्यथा पक्ष्यापमाना असण्यातभा माथी म पक्ष्ये।५मना छ तथा "उक्कोसेणं तिन्नि पलिओवमाई" Bष्टथी पूरा ऋण पस्योपभनु अवस्थान २३ छ. - "संहरणं पदुच्च-जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओचमाई देसूणाप पुष्वकोडीए अब्भहियाइ" सगुनी अपेक्षाथी ३ भने उत्त२३नी मनुष्य सी थीરહેવાકાળ જઘન્યથી આ તમુહૂર્તને છે. અને ઉત્કૃષ્ટથી દેશના પૂર્વકેટિ અધિક ત્રણ पक्ष्यापभनी छे. "अतरदीवग अकम्मभूमिगमणुस्सित्थीणं भंते !" भगवन् मतदी५४ અકર્મભૂમિની મનુષ્ય સ્ત્રિયોને ત્યાં મનુષ્ય સ્ત્રી પણામાં રહેવાને કાળ કેટલે કહ્યું છે? भा प्रश्नना उत्तरमा प्रभु गौतम स्वामीन ४ छे -"गोयमा ! जम्मणं पहुच्च जहणे
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy