SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २५ सुनितात्स्यायेन कर्ममा सेकिं तं अजीवाभिगमे' इत्यादि । मूलम् - से किं तं अजीवाभिगमे. अजीवाभिगमे दुविहे पन्नते. तं जहा रविअजीवाभिगमे य अस्विअजीवाभिगमे य ॥ सृ० ३ ॥ से कि अविवाभिगमे ! अवि अजीवाभिगमे दसविहे पन्नत्ते तंजहा धम्मत्थिकाए एवं जहा पण्णवणाए जाव से तं अरूवि अजीवाभिगमे ॥ सृ० ४ || से किं तं रुवि अजीवाभिगमे रुवि अजीवाभिगमे च पन्नत्ते तं जहा - संधा खंधदेसा खंधपएसा परमाणुपारगला. ते समान पंचविहा पन्नत्ता. तं जहा - वण्णपरिणया परिणया परिणया फासपरिणया संठाणपरिणया एवं ते पंच जहा पण्णवगाए सेनं सविअजीवाभिगमे से तं अजीवाभिगमे ॥ सू० ५ ॥ A जाय ae arsat aaीवाभिगमः, अजीवाभिगमो द्विविधः प्रज्ञप्तः तद्यथानाभिगमन्न रुप अजीवाभिगमन्च | सू० ३ ॥ अथ कोऽसौ अरूपि यजीग्रामि अपि जीवाभिगमो दशविधः प्राप्त. तद्यथा-धर्मास्तिकाय एवं यथा यावत् सोऽयमपि अजीवाभिगमः || सू० ४ ॥ अथ कोऽसौ रूषि अजीवा. fan काभिगमः चतुर्दिधः प्रक्षम., तयथा-स्कन्धाः स्कन्धदेशाः स्कन्धभने समासतः पञ्चविधाः प्रणताः तद्यथा-वर्णपरिणताः, गन्धमिथिताः, स्पर्शपरिणता' सस्थानपरिणताः, एवं ते पन्च यथा प्रतापजापान सोऽयं भगम सोऽयमजीचाभिगमः ॥ सु० ५ ॥ **T • 1 श्रीजीवाभिगमसूत्रम् जय यय होता निर्देश होता है ऐसा नियम है-गत. इस निगम ने अनुमय से यू में भी जीवनियम का हो निर्देश पहिले करना चाहिये था मे अपतता होने से निकटान्याय के अनुसार नीवाभिएक को दिवसका परप ww परते है - से नियम है, आ निर्देश देवी निर्देश प्रदेश तो तो ા છે પરંતું ષડભિગમમાં વક્તવ્યના अनिष्टाद न्याय अनुसार लागिभनु श्र, अनुभवामि ત્ વ ા પ नेवी ४४ म भनेको कम में
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy