SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिकाटीका प्रति० २ स्त्रीणां स्त्रीत्वेनावस्थान कालनिरूपणम् ४०१ र्भवतीति । अत्रेयं स्थिति परिगृहीतदेवीनां ज्ञातव्या, अपरिगृहीतदेवीनां तु जघन्यतः सातिरेकं. पल्योपममुत्कर्षतः पञ्चपञ्चाशत् पल्योपमानीति ॥ सू० ३ ॥ स्त्रीणां स्थिति प्रदर्श्य सम्प्रति स्त्री, नैरन्तर्येण स्त्री भावमपरित्यजन्ती कियन्तं कालमवतिष्ठते इति जिज्ञासायां सूत्रकारस्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्तन्ते तान् दर्शयितुमाह'इत्थी णं भंते' इत्यादि, मूलम् -' इत्थी णं भंते ! इत्थित्तिकालओ केवच्चिरं होइ ? गोयमा ! एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं दसुत्तरं पलिओक्मसयं पुव्वको डिपुहुत्तमम्भहियं । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेण अट्ठारसपलिओमाई पुव्वकोडि पुहुत्तमम्भहियाई २ । एक्केणं आदेसेणं जहनेणं एक्कं समयं उक्कोसेणं चउदसपलिओ माई पुव्वकोडि पुहुत्तमम्भहियाई ३ । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं | उक्कोसेणं पलिओवमसयं पुव्वकोडिपुहुत्तमव्भहियं ४ । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्को सेणं पलिओवमपुहुत्तं पुव्व कोडी पुहुत्तमभहियं ५। तिरिक्खजोणित्थी णं भंते! तिक्खिजोणित्थीत्ति कालओ केव च्चिरंहोइ ? गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तिनि पलिओवमाई पुव्वकोडी पुहुत्तमम्भहियाई । जलयरीए जहन्नेणं अंतोमुहुत्तं उक्को सेणं पुव्वकोडी पुहुतं । चप्पय थलयरतिरिक्खजोणित्थीए जहा ओहि कुछ अधिक एक पल्योपम की होती है और उत्कृष्ट से नौ पल्योपम की होती हैं । यह स्थिति को परिमाण परिगृहीतदेवियों का कहा जारहा है । नहीं तो जो अपरिगृहीत देवियां हैं उनकी स्थिति जघन्य से कुछ अधिक एक पल्योपम की और उत्कृष्ट से पचपन पल्योपम की कही गई है | सूत्र ३ ॥ વધારે એક પળ્યે પમની હોય છે. અને ઉત્કૃષ્ટથી નવ પથૈાપમની હોય છે. આ સ્થિતિનું परिभाष- प्रभाणु भाय परिग्रहीत - देवियो छे, तेखाना सभधभां अडेस छे. नहीं तो भेो। અપરિગ્રહીત-દેવિયા છે, તેની સ્થિતિ જઘન્યથી કઈક વધારે એક પલ્યાપમની અને ઉત્કૃષ્ટથી પપ પંચાવન પચેાપમની કહેલ છે. ાસૂ॰ ગા ५१
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy