SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० २ देवस्त्रीणां भवस्थितिमाननिरूपणम् ३९३ 'उक्कोसेणं पलिओवमस्स असंखेज्जइभाग' उत्कर्षेण परिपूर्ण पल्योपमस्यासंख्येयभागं यावत् पल्योपमस्य परिपूर्णाऽसंख्येयभागप्रमिता स्थिति भवतीति । 'संहरणं पडुच्च' संहरणं प्रतीत्य संहरणापेक्षया तु 'जहन्नेण अंतोमुहत्तं उक्कोसेणं देसूणा पुश्वकोडी' जघन्येन अन्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटिः स्थितिर्भवतीति ॥सु०२॥ कर्माकर्मभूमिकमनुष्यस्त्रीणां स्थितिमानं प्रदर्य देवस्त्रीणां स्थितिमानं प्रदर्शयितुं प्रश्नयनाह-. देवित्थीणं भंते' इत्यादि , ___ मूलम्-'देवित्थीण भंते ? केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवाससहस्साई, उक्कोसेणं पणपन्नं पलिओवमाई ! भवणवासिदेवित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा! जहन्नेणं दसवाससहस्साई, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं । एवं असुरकुमारभवणवासिदेवित्थीए नागकुमारभवणवासिदेवित्थीए, जहन्नेणं दसवाससहस्साई, उक्कोसेणं देसूर्ण पलिओवमं, एवं सेसाण वि जाव थणियकुमाराणं । वाणमंतरीणं जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपलिओवमं । जोइसियदेवित्थीणं भंते ? केवइयं कालं ठिई पन्नत्ता? गोयमा ! जहन्नेणं पलिओवमं अट्ठभागं-उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अन्भहियं । चंदविमाणजोइसियदेवित्थीए जहन्नेणं चउभागपलिओवमं उक्कोसेणं तं चेव । सूरविमाणजोइसियदेविस्थीए जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं । गहविमाणजोइसियदेवित्थीणं जहन्नेणं चउभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं । “णक्वत्तविमाणजोइसियदेवित्थीणं जहन्नेणं चउभागपलिओवमं उक्कोसेणं चउभागपलि खेज्जइभाग” उत्कृष्ट से पल्योपम के असख्यातवें भाग प्रमाण है तथा “संहरणं पडुच्च" संहरण की अपेक्षा लेकर “जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुन्चकोडी" जघन्यसे इनकी स्थिति एक अन्तर्मुइर्च की है और उत्कृष्ट से कुछ कम एक पूर्वकोटिकी है। सूत्र ॥२॥ पुवकोडो" धन्यथा तमानी स्थिति मे मतभुइतनी छ, भने दृष्टया माछी એકપૂર્વ કેટિની છે. !
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy