SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ जीवाजीवाभिगममध्ययनप्ररूपणम् २१ इष्टभोजनवत् , के इत्थं भूता स्तत्राह-'थेरा' इति 'थेरा भगवंतो' स्थविराः भगवन्तः तत्र धर्मपरिणत्या परिनिष्ठितमतयः स्थविरा इव स्थविराः ज्ञानस्थविराः परिणतसाधुभावाः आचार्या इत्यर्थः श्रुतैश्वर्यादिसबन्धात् भगवन्तः 'जीवाजीवाभिगमणाम' जीवाजीवाभिगमनाम जीवानाम्-एकेन्द्रियादीनाम् अजीवानां धर्मास्तिकायादीनाम् अभिगमः-परिच्छेदो यस्मिन् तत् जीवाजीवा. भिगमं नाम्ना : किं तत् 'अज्झयणं' अध्ययनम् अघीयते-पठ्यते इति अध्ययनविशिष्टार्थध्वनिसमुदायात्मकम् ‘पण्णवइंसु' प्राज्ञापयन् प्रज्ञापितवन्तः-प्ररूपितवन्तः ॥ सू० १॥ मूलम्-‘से कि तं जावाजीवाभिगमे, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजीवाभिगमे य॥ सू० २ ॥ छाया- अथ कोऽसौ जीवाजीवाभिगमः, जीवाजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथाजीवाभिगमश्च अजीवाभिगमश्च ॥ सू० २ ॥ टीका-'से किं तं जीवाजीवाभिगमे' अथ कोऽसौ जीवाजीवाभिगमः, इदं च प्रश्न परिनिष्ठित मतवाले स्थविर-स्थविरों की तरह स्थविरों ने - ज्ञानस्थविरो ने परिणत साधु भाववाले आचार्यों ने श्रुतिरूप ऐश्वर्य से सपन्न होने से भगवन्तों ने अर्थात् स्थविर भगवन्तो ने 'जीवाजीवाभिगमणाम' जीवाजीवामिगनामका 'अज्झयण' अध्ययन 'पण्णवइंसु' प्ररूपित किया है। इसमें एकेन्द्रियादि जीवों का एवं धर्मास्तिकायादिक अजीवो का परिच्छेद-बोध है अतः इस प्रकरण को 'जीवाजीवाभिगमे' इम सार्थक नाम से विशिष्ट किया गया है तथा यह विशिष्ट अर्थध्वनि के समुदायरूप है इसलिये इसे 'अध्ययन' इस नाम से भी कहा गया है ॥ सू० १ ॥ __'से कि तं जीवानीवाभिगमे'-इत्यादि। टीकार्थ-हे भदन्त ! 'से किं तं जीवाजीवाभिगमे'-अथ कोऽसौ जीवाजीवाभिगम.' मनु रामीन "त रोयमाणा" मभृतनी भ तेन पातानी २0 २१Hi Gतशन "थेरा भगवंतो" परिणति 43 पक्षिनिष्ठित भतिवास स्थविशय-शान स्थविशने, परिणत साधुलावा मायायशि-श्रुत३५ श्ययथा सपन्न मेवा स्थविर मगन्ताये “जीवाजीवाभिगमणाम" पालिगमनामनु " अज्झयणं' मध्ययन “पण्णव इंसु" ५३पित કર્યું છે. તેમાં એકેન્દ્રિય આદિ જેનું અને ધર્માસ્તિકાયાદિ અજીનું પ્રતિપાદન કરવામાં આવ્યું છે. તેથી આ પ્રકરણને “જીવાજીવાભિગમ” આ સાર્થક નામ આપવામાં આવ્યું છે, તથા વિશિષ્ટ અર્થધ્વનિના સમુદાય રૂપ હોવાને કારણે આને “અધ્યયન” નામ પણ આપવામાં આવ્યું છે. સૂત્ર ૧છે “से कि तं जीवाजीवाभिगमे" त्याटीअथ:-" से किं तं जीवाजीवाभिगमे"-अथ कोऽसौ जीवाजोवाभिगमः ?"
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy