SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टोका प्रति० १ ठेवस्वरूपनिरूपणम् ३३३ तओ सरीरा, वेउब्विए तेयए कम्मए । ओगाहणा दुविहा-भवधारणिज्जा य उत्तरवेउब्बिया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं । उक्कोंसेणं सत्त रयणीओ । उत्तरवेउब्विया जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसयसहस्सं । सेरीरगा छण्हं संघयणाणं असंघयणी । णेवट्ठी व छिरा। णेव पहारू णेव संघयणमत्थि । जे पोग्गला इट्टा कंता जाव तेसि संघायत्ताए परिणमंति । किं संठिया ? गोयमा ! दुविहा पन्नत्ता । तं जहाभवधारणिज्जा य उत्तरवेविया य । तत्थ णं जे ते भवधारणिज्जा । तेणं समचउरंससंठिया पत्नत्ता । तत्थ णं जे ते उत्तरवेविया ते णं नाणासंठाणसंठिया पन्नत्ता । चत्तारि कसाया, चत्तारि सण्णा, छलेस्साओ, पंचइंदिया, पंचसमुग्घाया, सन्नी वि असन्नी वि । इत्थिवेया वि। पुरिसवेया वि । णो णपुंसगवेया। अपज्जत्ती पज्जत्तीओ पंच । दिट्ठी तिन्नि, तिन्नि दंसणा, णाणी वि । अन्नाणी वि। जे नाणी ते नियमा, तिण्णाणी अन्नाणी भयणाए । तिविहे जोगे, दुविहे उवओगे, आहारो नियमा छदिसिं, ओसन्नं कारणं पडुच्च वण्णओ हालिहसुक्किल्लाई जाव आहारमहारेति । उववाओ तिरियमणुस्से हिं । ठिई जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं । दुविहा वि मरंति । उवटित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसु जहासंभवं, नो देवेसु गच्छंति । दुगइया दुआगइया । परित्ता असंखेज्जा पन्नत्ता। से तं देवा, से तं पंचेंदिया। से तं ओराला तसा पाणा ॥सू० २८॥
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy