SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ M प्रमेयधोतिका टीका प्रति० १ गर्भव्युफ्रान्तिकमनुष्यनिरूपणम् ३१९ लाभात् ते मोघलोकेति संज्ञाद्वयं चाश्रित्य दशभिः संज्ञाभिरपि विप्रमुक्ता भवन्तीति विप्रमुक्तत्वात इति । ____तयुक्तम्-'निर्वाणसाधकं सर्वं ज्ञेयं लोकोत्तराश्रयम् । - संज्ञाः लोकाश्रयाः सर्वा भवाङ्करजलं परम् ॥१॥ इति । ____ लेश्याद्वारे-'ते ण भंते !' इत्यादि, "ते णं भंते ! जीवा किं कण्हलेस्सा य जाव अलेस्सा' ते खलु भदन्त ! जीवाः किं कृष्णलेश्याश्च यावद् अलेश्याः, अत्र यावत्पदेन नील कापोततेजःपद्मशुक्ललेश्यानां संग्रहस्तथा च-हे भदन्त । इमे मनुष्याः किं कृष्णलेश्या भवन्ति, नील लेश्या वा, कापोतलेश्या वा, तैजसलेश्या वा, पद्मलेश्या वा, शुक्लनहीं होते हैं। तथा-व्यवहार की अपेक्षा से जितने भी चारित्रधारी हैं वे संज्ञोपयुक्तनहीं होते हैं। क्योंकि इन्हें लोकोत्तर-अलौकिक-चित्त-ज्ञान का लाभ हो जाता है ये चारित्रधारो ओघसंज्ञा और लोभ संज्ञा को मिलाकर दश १०, प्रकार की भी संज्ञा से विप्रमुक्त-सर्वथा रहित-होते हैं। तदुक्तम् "निर्वाणसाधकं सर्व ज्ञेयं लोकोत्तराश्रयम्, संज्ञा लोकाश्रयाः सर्वा भवाङ्कुरजलं परम् ॥१॥" जितने भी निर्वाणसाधक अनुष्ठान है वह सब अलौकिक होता है और संज्ञाएँ लोकाश्रित होती है अतः चारित्रधारी व्यवहार से संज्ञोपयुक्त नहीं माने गये है । लेण्याद्वारमें-प्रभु से गौतम ने ऐसा पूछा है-"ते णं भंते ! जीवा किं कण्डलेस्सा य जाव अलेस्सा" हे भदन्त ! वे गर्भज मनुष्य क्या कृष्णलेश्या वाले होते हैं या यावत् अलेश्या वाले होते हैं ? यहां यावत्पद से नील कापोत, तेज, पद्म और शुक्ल इन ठेश्याओं का ग्रहण हुआ है-तथा च हे भदन्त ! ये गर्भज मनुष्य क्या कृष्णलेश्या वाले સંશોપયુક્ત હોતા નથી તથા વ્યવહાર નેયની અપેક્ષાએ જે કઈ ચારિત્રધારી છે. તેઓ સંશોપયુક્ત હેતા નથી. કેમ કે–તેઓને લેકેત્તર-અલૌકિક ચિત્ત-જ્ઞાનને લાભ થઈ જાય છે. આ ચારિત્રધારી ઘસંજ્ઞા, અને લેભ સંજ્ઞા એ બે સંજ્ઞાઓ મેળવીને દશે પ્રકારની સ જ્ઞાઓથી વિપ્રમુક્ત એટલે કે સર્વથા રહિત હોય છે. "तदुक्त- निर्वाणसाधकं सर्व शेयं लोकोतराश्रयम् संशो लोकाश्रयाः सर्वा, भवाकुर जलं परम् ॥१॥ નિર્વાણુ કહેતાં મેક્ષ સાધક જે કઈ અનુષ્ઠાને છે, તે બધા અલૌકિક હોય છે, અને સંજ્ઞાઓ લોકાશ્રિત હોય છે. અતઃ ચારિત્ર ધારીને વ્યવહારથી સંજ્ઞો પયુક્ત માનવામાં भाव्य नयी. वेश्यावारमां-गौतमस्वामी प्रभुन से पूछयु छ -"ते णं भंते ! जीवा किं कण्हलेस्सा य जाव अलेस्सा" भगवन् त म भनुष्य। शुकृतश्या पाहाय છે ? અથવા યાવત્ અલેશ્યાવાળા હોય છે ? અહિયાં યાત્પદથી નીલ, કાપત, તેજ, પદ્ધ અને શુકલ આ લેશ્યાઓ ગ્રહણ થયેલ છે. એટલે કે—ગૌતમસ્વામી પૂછે છે કે હે ભગવન
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy