SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ जीवाजीवाभिगममध्ययनप्ररूपणम् १३. ज्ञानेन भगवता श्रीवर्द्धमानस्वामिना प्रणीतं सकलार्थसंग्राहक मातृकापदत्रयप्रणयनात् जिन प्रणीतमिति कथ्यते स खलु वर्द्धमानस्वामी केवलज्ञानप्राप्यनन्तरम् आदावेव बीजबुद्धित्वादिगुणपरिकलितान् गौतमादिगणधरान् प्रति एतन्मात्रिकापत्त्रयं कथितवान् ॥ ' उप्पन्ने वा निगमे वा धुवे वा' एनत्पदत्रयं बीजरूपेण तीर्थकरमुखात् आसाद्य विनयमूलद्रव्यार्थिकपर्यायार्थिकस्कन्धपश्च महावत शाखास्याद्वाद प्रतिशाखा द्वादशभावना पत्र केवलज्ञानपुष्पमोक्षफलसन्नद्धपादपमिव अमुं द्वादशाङ्गं विरचितवन्तो गौतमादयो गणधराः । ततो भवन्त्ये वैतत् जिनमतं जिनप्रणीनमिति । जिनप्रणीतत्वकथनात् आगममात्रस्य सूत्ररूपेण पौरुपेयत्वमभिव्यञ्जितम् सूत्रस्याक्षर विन्यासरूपत्वेन वचनानाञ्च पुरुषव्यापारमन्तरेण उच्चारणासंभवात्, नहि पुरुषव्यापारमनादृत्य कुत्रापि शब्द उपलभ्यते | आगमानां सूत्ररूपतः पौरुपेयत्वप्रतिपादनेन आगमापौरुषेयवादिना मीमांसकानां मतं निरस्तं भवति इति । यथाऽस्माक यह प्रकट करता है कि रागादि शत्रुओ को जब श्रीवर्धमान स्वामी ने जीत लिया तब केवलज्ञान की उन्हे प्राप्ति हुई और उससे उन्होने सकलार्थ संग्राहक तीन मातृकापदो का प्रणयन किया अर्थात् वर्द्धमान स्वामी ने केवलज्ञान प्राप्ति के अनन्तर ही सर्वप्रथम बीजबुद्धि आदि रूप गुणों से युक्त गौतमादि गणधरो के प्रति इस तीन मातृकापदों का कथन किया- उपपन्नेइ वा, विगमेवा, धुवे वा" इन तीन मातृकापदो को बीजरूप से तीर्थंकर के मुख से प्राप्त करके उनके गौतमादि गणधरो ने द्रव्यार्थिक पर्यायार्थिकनयरूप स्कन्धवाले, पांच महाव्रतरूप शाखाओ एवं स्याद्वादरूप प्रतिशाखाओ वाले, द्वादशभावनाओं रूप पत्रो वाले, केवलज्ञानरूप पुष्पवाले और मोक्षरूप पके हुए फल वाले वृक्ष के जैसे इस द्वादशाङ्ग को रचना की अतः यह जिनमत इस प्रकार से जिनप्रणीत विशेषण से विशिष्ट प्रकट किया गया है । इस कथन से जो आगमों को वेदों को अपौरुषेय मानते हैं ऐसे मीमांसको की मान्यता का "जिनप्रणीतं" मा विशेषणु मे वात अउर रेहेरे वर्धमान स्वाभीमे राजाદિક શત્રુઓને જીતી લીધાં, ત્યારે જ તેમને કેવળજ્ઞાનની પ્રાપ્તિ થઇ, અને ત્યારે જ તેમો સકલાસ ગ્રાહક ત્રણ માતૃકાપાનુ કથન કર્યું . એટલે કે વમાન સ્વામીને કેવળજ્ઞાનની પ્રાપ્તિ થઈ, ત્યાર બાદ તેમણે ગૌતમાદિ ગણધરોની સમીપે બીજ બુદ્ધિ આદિ ३५ गुगोथी युक्त सा भातृयहोनु प्रयु " उत्पन्ने वा विगमे वा धुवे वा" આ ત્રણ માતૃકાપટ્ટાને મીંજ રૂપે તીર્થ કરના મુખે શ્રવણ કરીને, ગૌતમાદિ ગણધરોએ તેમને વ્યાર્થિ ક પર્યાયાધિક નય રૂપ સ્ક(થડ)વાળા, પાંચ મહાતરૂપ શાખાએ અને સ્યાદ્વાદરૂપ ઉપશાખાએ વાળા, બાર ભાવનાએ રૂપ પડ્યેોં વાળા, દેવળજ્ઞાન રૂપ પુષ્પવાળા અને મેાક્ષરૂપ પકવ ફળવાળા વૃક્ષ જેવા આ દ્વાદશાંગની રચના કરી, આ પ્રકારે આ જિનમનને જે જિનપ્રણીત વિશેષણુ લગાડ્યુ છે, તે ચેાગ્ય જ છે. આગમે ને-વૈદ્યને જે મીમાંસકે અપરુપેય, માને છે, તેમનો માન્યતાનુ પથ્થુ આ કંધન
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy