SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयधोतिका टीका प्रति० १ ___ गर्भव्युत्क्रान्तिकस्थलचरजीवनिरूपणम् २९५ उत्कर्षेण शरीरावगाहना षड्गव्यूतप्रमाणा भवतीत्यवगाहनाद्वारम् इति ।। स्थितिद्वारे-'ठिई उक्कोसेणं तिन्नि पलिओवमाई' स्थलचर वतुष्पदजीवानां स्थितिः-आयुष्कालो जघन्येनान्तमुहूर्तम् उत्कर्षेण तु त्रीणि पल्योपमानि भवतीति स्थितिद्वारम् ॥ 'नवर उध्वट्टित्ता नेरइएसु चउत्थपुढविं गच्छंति' नवरं जलचरापेक्षया स्थलचराणामेतद्वैलक्षण्यं यत् इत उदृत्य नरकेषु गच्छन्ति तदा चतुर्थपृथिवीपर्यन्तमेव गच्छन्ति, न ततः परतः । 'सेसंजहा जलयराणं' शेषं शरीरावगाहनास्थित्युद्वर्तनातिरिक्तं समवहतपर्यन्तं द्वारनातं यथा गर्भव्युत्क्रान्तिकजलचरजीवानां कथितं तथैव स्थलचगणामपि ज्ञातव्यम् । कियत्पर्यन्तं जलचरप्रकरणमिह ज्ञातव्यं से एक अङ्गुल के असख्यातवे भाग प्रमाण होती है, तथा-'उक्कोसेणं छ गाउयाई' उत्कर्ष से इनकी शरीरावगाहना छहगव्यून प्रमाण होती है, यह अवगाहनाद्वार है। ठिइ उक्कोसेणं तिम्नि पलिओचमाई' इनकी स्थिति-आयुष्काल जघन्यसे अन्त मुहूर्त प्रमाण की होती है, उत्कर्षसे तो तीन पल्योपमकी होती है, यह स्थिति द्वार है । 'नवरं उच्चट्टित्ता नेरइएसु चउत्थपुढविं गच्छंति' जलचर की अपेक्षा स्थलचरों में यही विलक्षणता है कि ये यहाँ से निकल कर नरकोंमें जाते है तो चतुर्थ पृथिवी तक ही जाते हैं, किन्तु उनसे आगे नहीं जाते हैं। 'सेसं जहा जलयराणं' शेष-शरीरद्वार -अवगाहना द्वार-स्थिति द्वार-उद्वर्तनानिकलना द्वार के अतिरिक्त और सव द्वारों का कथन गर्भव्युत्क्रान्तिक जलचरजीवों के जैसा स्थलचरोंको भी समान समझना चाहिए । 'उफ्कोसेणं छ गाउयाई' कृष्टया तेथे। ना शरी२ नी माना छा०यूत प्रमाणुनी डाय छे. આ રીતે અવગાહના દ્વારનું કથન છે. स्थिति-'ठिई उक्कोसेणं तिन्नि पलिओवमाई' तमानी स्थिति-मायु ४५न्य થી અંતમુહૂર્ત પ્રમાણની હોય છે ઉત્કૃષ્ટથી ત્રણ પલ્યોપમની હોય છે. આ રીતે સ્થિતિદ્વાર કહેલ છે. द्वतन २ 'नवरं उव्वट्टित्ता नेरइएसु चउत्थपुढविं गच्छंति' सय ७वानी मचક્ષાએ સ્થલચર છમાં એજ વિલક્ષણપણુ-જુદાઈ છે કે આ સ્થલચરો અહિથી નીકળી ને નારકમાં જાય તે ચેથી પૃથ્વી સુધી જ જાય છે પરંતુ તેનાથી આગળ જતા नथी 'सेस जहा जलयराणं' शेष-शरी२६२ मानावार स्थितिद्वार कृत्त नावार शिवाયના બીજા બધા જ કારનું કથન ગર્ભવ્યુત્કતિક જલચર જીવોના કથન પ્રમાણે આ સ્થલચર છે પણ સમજવા.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy