SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र २९२ णं अंगुलासंखेज्जइ भाग उक्कोसेणं गाउयपुहत्त, ठिई जहन्नेणं अतोमुहुर्त उकोसेणं पुव्वकोडी सेसेसु ठाणेसु जहा उरपरिसप्प, णवरं दोच्चं पुढविं गच्छंति, सेतं भुयपरिसप्पा पन्नत्ता सेतं थलयरा' । सू०२४ ॥ छाया-अथ के ते स्थलचराः १ स्थलचरा द्विविधाः प्रहप्ताः, तद्यथा चतुष्पदाश्च परिसपश्चि । अथ के ते चतुष्पदाः, चतुप्यदाश्चतुर्विधाः प्रज्ञप्ताः तद्यथा-एकखुरा स पघ भेदो यापद् ये चाम्ये तथाप्रकारा ते समासतो द्विविधा प्राप्ता स्तद्यथा-पर्याप्ताश्चापर्याप्तश्च । चत्वारि शरीराणि अवगाहना जघन्यनाङ्गुलस्यासंख्येय भागम् उत्कर्षण पद्गव्यूतानि, स्थितिः उत्कर्पण त्रीणि पल्योपमानि, नवरमुदत्य नरयिकेपु चतुर्थी पृथिवीं गच्छन्ति शोपं यथा जलचराणां यावच्चतुर्गतिका श्चतुरागतिकाः पराता असंख्येया. प्रप्ताः, ते पते चतुष्पदाः। अथ के ते परिसः ? परिसपा द्विविधाः प्रज्ञप्ताः, तद्यथा-उरःपरिसाश्च भुजपरिसाश्च । अथ के ते उर.परिसा ? उर:परिसास्तथैव, यासालिकवों मेदो भणितव्यः । त्रीणि शरीराणि नवगाहना जघन्येनान्गुलस्यासंख्येयभागम् उत्कर्षण योजनसहनम् । स्थितिजघन्येनान्तमुहर्तम् उत्कर्षण पूर्वकोटिः, उद्धत्य नैरयिकेपु यावत् पञ्चमी पृथिवी तावद् गच्छन्ति तियंगक्षु मनुष्येपु सर्वेषु देवेषु यावत्सहस्रार., शेप यथा जलचराणां यावच्चतुर्गतिका श्चतुरागतिकाः परीता असंख्येया. प्राप्ता., ते पते उस परिस. । अथ के ते भुजपरिसः ? भेदस्तथैव चत्वारि शरीराणि, अवगाहना नघन्येनागुलस्यासंख्येयभागमुत्कर्पण गव्यूतपृथकत्वम् , स्थिति जघन्येनान्तमुहर्त्तम् , उत्कर्पण पूर्वकोटिः, शेपेपु स्थानेषु यथोर परिसर्या., नवरं द्वितीयां पृथिवीं गच्छन्ति , ते पते भुजपरिसा. प्राप्ताः, पते स्थलचराः ॥ सू २४ ॥ टीका-'से किं तं थलयरा' अथ के ते स्थलचरा गर्भव्युत्क्रान्तिका इति प्रश्नः, उत्तरयति-'थलयरा दुविहा पन्नत्ता' गर्भव्युत्क्रान्तिकस्थलचरजीवाः द्विविधा द्विप्रकारकाः प्रज्ञप्ताः । सभेद गर्भज जलचर जीवो का निरूपण करके अब सूत्रकार गर्भज स्थलचर जीवों का निरूपण करते हैं-इसमें गौतम ने प्रभु से ऐसा पछा है से कि तं थलयरा "इत्यादि । मूत्र" २४" टीकार्थ— “से कि थलयरा" हे भदन्त ! गर्भजस्थलचरों का लक्षणा क्या है और उनके भेद कितने हैं ? उत्तर में प्रभुकहते है-“थलयरा दुविदा पन्नत्ता" हे गौतम ! गर्भन ભેદ સહિત ગજ જલચર જીવોનું નિરૂપણ કરીને હવે સૂત્રકાર ગર્ભજ સ્થલચર જીનું નિરૂપણ કરે છે. તેમાં ગૌતમસ્વામી પ્રભુને પૂછે છે કે – “से कि तं थलयरा" प्रत्याहि साथ-"से कि तं थलयरी" लगवन् ! १ स्थसय२ वाना शुरक्षा छ १ मन तना सा हो डसा छ ?' मा प्रश्नना 6त्तरमा प्रभु ४ छ -"थलयरा
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy