SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २०२ जीवाभिगमसत्रे जाव गोमयकीडा, अन्धिकाः पुत्रिका यावद् गोमयकीटाः, अत्र यावत्पदेन-प्रज्ञापनोक्ताः सर्वे ग्राह्याः, तथाहि-गाथा-'अंधियपुत्तियमच्छिय-मसगा कीडे तहा पयंगे य। ढंकुणकुक्कडकुक्कुह, नंदावतेय सिंगिरडे ॥१॥ पत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुक्किल्लपत्ता चित्तपक्खा विचित्तपक्खा मोहंजलिया जलचरिया गम्भीरा णीलिया तंतवा अच्छिरोडा अच्छिपेहा सारंगा नेउरा दोला भमरा भरिली जरुला तोहा विच्छुया पत्तविच्छ्या छाणविच्या जलविच्छया पियं गाला कणगा' एतदन्तानां प्रज्ञापनोक्तानां संग्रहो भवति, तत्र 'मच्छिया' मक्षिकाः मशकाः कीटाः पतङ्गाः ईकुणाः कुक्कुटाः कुक्कुटाः नन्दावर्ताः सिंगिरिटाः कृष्णपत्राः नीलपत्राः हारिद्रपत्राः शुक्ल पत्राः चित्रपक्षा. विचित्रपक्षाः ओघाञ्जलिकाः जलचारिकाः गम्भीराः नीलिकाः तंतवाः अक्षिरोडाः अक्षि प्रेक्षाः सारंगाः, नूपुराः, दोलाः भ्रमराः भरिलयःजरुला तोट्टाः वृश्चिकाः पत्रवृश्चिकाः गोमयवृश्चिकाः जलवृश्चिका प्रियङ्गलाकनकाः, इति, यथादेशमवगन्तव्याः । 'जे यावन्ने तहप्पगारा' ये चान्ये तथा प्रकारा'-अधिकादिजीवसदृशाः अधिकादिजीवभिन्नाश्च ते सर्वे चतुरिन्द्रिया ज्ञातव्या इति । 'ते समासओ दुविहा पन्नत्ता' ते उपर्युक्ताश्चतुरिन्द्रियजीवाः समासतः-संक्षेपेण द्विविधाः द्विप्रकारकाः प्रज्ञप्ता:-कथिता. 'तं जहा' तद्यथा-'पज्जत्ता य अपज्जत्ता य' पर्याप्ताश्चापर्याप्ताश्चेति । सम्प्रति-शरीरादिद्वारमधिकृत्य प्रश्नयन्नाह-'तेसि णं भंते' इत्यादि, 'तेसि णं भंते ? जीवाणं कइसरीरगा पन्नत्ता' तेषां चतुरिन्द्रियाणां खलु भदन्त ? जीवानां कति गरीराणि प्रज्ञयकीट यहां यावत्पद से-प्रजापना का पाठ जान लेना चाहिये जो टीका में दिया गया हैअन्धिका पुत्रिका मक्षिका-मशक आदि गोमयकीट पर्यन्त के जीव जो प्रज्ञापना में कहे गये हैं वे सब चौइन्द्रियजीव हैं । इनमें कितनेक नाम तो अति स्पष्ट है और कितनेक नाम देश विदेश से जानने योग्य हैं । तथा इसी प्रकार के जो ओर भी जीव है वे तथा जो इनसे भिन्न हे सब ही चौइन्द्रियजीव "समासओ दुविदा पन्नत्ता" सक्षेप से दो प्रकार के कहे गये हैं। "तं जहा' जैसे -"पज्जत्ता य अपज्जत्ता य" प्रर्याप्त और अपर्याप्त "तेसि ण मते ! जीवाणं कइ सरीरगा पन्नत्ता' हे भदन्त ! इन चौइन्द्रियजीवों के कितने शरीर मा प्रभाय छे "अंधिया, पुत्तिया. जाव गोमयकीडा", मन्धिा , पुत्रिी यावत् समय કીડા અહિયાં યાવત્પદથી પ્રજ્ઞાપના સૂત્રમાં આ વિષયમા કહેલે પાઠ સમજી લે કે જે પાઠ સંસકૃત ટીકામાં બાપવામાં આવેલ છે. અધિકા, પુત્રિકા, મક્ષિકા (માખી) મશક-મચ્છર વિગેરે ગોમય કીટ સુધીના છે કે જે પ્રજ્ઞાપના સૂત્રમાં કહેલા છે, તે બધા ચૌઇદ્રિય છે છે. તેમાં કેટલાક નામેતે ઘણુજ સ્પષ્ટ છે. અને કેટલાક નામે દેશ-વિદેશ થી સમજી લેવા. તથા આ પ્રમાણેના બીજા પણ જે જીવો છે, તે બધાજ ચૌઈન્દ્રિય જીવે છે બધા यौन्द्रिय ७-"समासओ विहा पण्णत्ता" सपथी से प्रारना ४ा छे."तं जहा" ते मा प्रभारी समनवा "पज्जत्तगा य, अपज्जत्तगा य' यति भने भपति "तेसिं
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy