SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८८ जीवाभिगमसूत्रे ज्ज वासाउयवज्जेसु । दुगइया दुआगइया । परित्ता असंखेज्जा सेत्तं बेंदिया' सू० १८॥ छाया-अथ के ते उदारा स्त्रसाः प्राणाः १ उदारा स्त्रसाः प्राणाश्चतुर्विधाः प्रक्षप्तास्तद्यथा-द्वीन्द्रियो स्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः। अथ के ते द्वीन्द्रियाः, द्वीन्द्रिया अनेकविधाः प्रज्ञप्ता पुलाककृमिका यावत् समुद्रलिक्षाः। ये चान्ये तथामकाराः। ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्ताश्चापर्याप्ताश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रक्षप्तानि ? गौतम! त्रीणि शरीराणि प्राप्तानि तद्यथा-औदारिकं तैजसं कार्मणम् । तेषां खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना प्रक्षप्ता? गौतम ! जघन्येनांगुलासंख्येयभागम् उत्कर्षेण द्वादशयोजनानि । सेवार्तसंहननानि, हुण्डसंस्थितानि, चत्वारः कपायाः, चतन' संज्ञाः । तिम्रो लेश्याः। वे इन्द्रिये । त्रयः समुद्घाता:, वेदनाकपायमारणान्तिकाः । नो संझिन , अशिनः,नपुंसकवेदकाः। पञ्चपर्याप्तयः पञ्चापर्याप्तयः । सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि नो सम्यमिथ्यादृष्टयः । नो अवधिदर्श निनः नो चक्षुर्दशनिनः यचक्षुर्दशनिनो नो केवलदर्शनिनः । ते खलु भदन्त ! जीवाः कि शानिोऽज्ञानिनः, गौतम ! शानिनोऽपि अज्ञानिनोऽपि । ये शानिनस्ते नियमात् द्विशानिनः तद्यथा-आभिनिवोधिकशानिनः श्रुतशानिनश्च । ये अक्षानिनस्ते नियमात् द्वयक्षानिनः, मत्यशानिनः, श्रुताशानिनश्च । नो मनोयोगिनः वचोयोगिनः काययीगिनः । साकारोपयुफ्ता अपि अनाकारोपयुक्ता अपि । आहारो नियमात् पदिशि । उपपातस्तिर्यग मनुष्येषु नैरयिकदेवासंख्यातवर्षायुषकवर्जेपु । स्थितिर्जघन्येनान्तर्मुहर्तम् उत्कर्षेण द्वादशसंघत्सरान् । समवहता अपि नियन्ते असमवहता अपि नियन्ते । क्व गच्छन्ति नैरयिकदेवासंख्यातवर्षायुष्कवर्जेपु गच्छन्ति। द्विगतिकाः द्वयागतिकाः, परीता असंख्याता ते पते दीन्द्रियाः ॥स्० १८।। टीका-'से कि तं ओराला तसा पाणा' अथ के ते औदारिकास्त्रसाः प्राणा-जीवाः, तत्रोदाराः, उदारा एवौदारिकाः त्रसाः प्राणाः, एतादृशनामकोदयात् ते कियन्तः किं लक्षणं वायुकायिकों का निरूपण करके अब औदारिक त्रस प्राणियों का निरूपण किया जाता हैइसमें गौतम ने प्रभु से ऐसा पूछा है- “से कि तं ओराला तसा पाणा-इत्यादि ॥२०१९।। टीकार्थः-"से कि तं ओराला तसा पाणा" हे भदन्त । जो औदारिकशरीर नामकर्म के उदयवाले औदारिक त्रस जीव हैं वे कितने हैं और इनका क्या लक्षण વાયકાયિકેનું નિરૂપણ કરીને હવે દારિક ત્રસ પ્રાણિનું નિરૂપણ કરવામા આવે छ. माघमा गौतभस्वामी प्रसुन मे छे छे -"से कि तं ओराला तसा पाणा" ઈત્યાદિ હે ભગવન જેઓ દારિક શરીર, નામ કમના ઉદયવાળા એક ત્રસ જીવે છે તે કેટલા પ્રકારના છે ? અને તેના શું લક્ષણે છે ? આ પ્રશ્નના ઉત્તરમા પ્રભુ ગૌતમ
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy