SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८२ जीवाभिगमसूत्रे सक्षेपेण द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः- कथिताः ! 'तं जहा' तद्यथा-'पज्जत्ता य अपज्जत्ता य' पर्याप्ताश्च अपर्याप्ताश्च पर्याप्तापर्याप्तभेदेन' द्विविधा भवन्तीत्यर्थः बादरवायुकायिकविषये प्रज्ञापनायामेवं कथितम् तथाहि-से किं तं वायरवाउक्काइया ? बायरवाउक्काइया अणेगविहा पन्नत्ता तं जहा पाईणावाए पडीणवाए दाहिणवाए उदीणवाए उक्कावाए अहेवाए तिरियवाए विदिसिवाए वाउभामे वाउक्कलिया मंडलियावाए उक्कलियावाए गुंजावाए झंझावाए संवट्टगवाए घणवाए तणुवाए सुद्धवाए जे यावन्ने तहप्पगारा' ते समासो दुविदा पन्नत्ता । तं जहा-पज्जत्तगा य अपज्जत्तगा य इत्यादि, । एषां व्याख्या-'पाईणवाए' यो वायुः पूर्वदिश समागच्छति, स प्राचीनवात., एव पश्चिमदिशात आगच्छति यः स प्रतीचीनवातः, दक्षिणदिशातः आगच्छति यः स दक्षिणवात., य उत्तरदिशात आगच्छति स उदीचीनवात', ऊर्ध्वमुद्गच्छन् यो वाति स ऊर्ध्ववात , एवमधोवातवातावपि तिर्यग् वक्तव्यौ । विदिग्भ्यो कहे गये हैं-"तं जहा" जैसे- "पज्जत्ता य अपज्जत्ता य" पर्याप्त वायुकायिक और अपर्याप्त वायुकायिक बादर वायुकायिक के सम्बन्ध में प्रज्ञापना सूत्र में ऐसा कहा गया है-"से किं तं वायरवाउक्काइया" वायरवाउक्काइया अणेगविहा पन्नत्ता "तं जहा-पाईणवाए, पडीणवाए, दाहिणवाए उदीणवाए, उड्ढवाए, अहेवाए, विरियवाए' विदिसिवाए, बाउन्भामे, वाउक्कलिया, मंडलियावाए, उक्कलियावाए, गुंजावाए, झंझावाए' संवट्टगवाए, घणवाए, तणुवाए, मुद्धवाए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पनत्ता-तं जहा पज्जत्तगाय अपज्जत्तगा य" जो वायु प्राची-पूर्व दिशा से आता है वह प्राचीन वायु है, इसी प्रकार जो वायु प्रतीची-पश्चिम दिशा से आता है वह प्रतीचीन वायु है । जो वायु दक्षिण दिशा से आता है वह दक्षिण वायु है, जो उत्तर दिशा से आता है वह उदीचीन वायु है । जो वायु ऊपर પણ પ્રાચીન વાયુથી બીજ પ્રકારના વાયુઓ છે, તે બધાને ખાદર વાયુ કાયિક પણાથી જ भानसा म क्षिा वायु, उत्त२ वायु विगैरे "ते समासओ दुविहा पण्णता" माया वायुस २५ थीम प्रहारना ४ा छ "तं जहा" मे अडा। मामले सभ वा 'पज्जत्ता य अपज्जत्ता य" पर्यात वायुयि मन मर्याप्त वायुयि पाह२ वायुयि ना समयमा प्रज्ञापनासूत्रमा थुछ ४-"से किं तं घायर घाउक्काइया, यायर वाउकाइया पणेगविहा पण्णता" तं जहा" पाईणयाप, पडीणवाए, दाहीणवाए, उदीणवाए, उड्ढवाए अहेवाप धिदिसिवाए, वाउचामे, घाउक्कलिया, मंडलियावाए, उक्कलियावाए, गुंजावाए, झंझावाप. संवगवाए, घणवाए तणुवाए, सुद्धवाए, जे यावण्णे तहप्पगारा ते समासो दुविहा पण्णत्ता-'तं जहा' पज्जतगा य अपज्जत्तगा य" मामां गौतम स्वामी प्रभुन पछे છે કે- હે ભગવન બાદર વાયુ કાયિકેનું સ્વરૂપ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે. કે હે ગૌતમ! બાદરવાયુકાયિક અનેક પ્રકારના કહ્યા છે, તે પ્રકારો આ પ્રમાણે છે જે વાય પ્રાચી કહેતા પૂર્વ દિશામાથી આવે છે, તે પ્રાચીન વ યુ કહેવાય છે અને એજ પ્રમાણે જે વાયુ પ્રતીચી-પશ્ચિમ દિશામાંથી આવે છે, તે વાયુ પ્રતીચીન વાયુ છે જે વાયુ દક્ષિણ દિશામાથી આવે છે તે વાયુ દક્ષિણવાયુ કહેવાય છે. જે વાયુ ઉત્તર
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy