SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० १ कायिकजीवानां शरीरादिद्वार निरूपणम् १७१ शरीरं येषां ते तेनस्काया: तेजस्काया एव तेजस्कायिकाः, एवं वायुरेव शरीर येषां ते वायुकायिकाः उदाराः - स्फारा, उदारा एव आदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्वनिबन्धनाभिसन्धिपूर्वकग तिलिङ्गतया समुपलभ्यमानत्वात्, त्रसाः, त्रसन्ति - उष्माद्यभितप्ताः सन्तो विवक्षितस्थानात् उद्विजन्ति गच्छन्ति च छायायासेवनार्थं स्थानान्तरं ये ते त्रसाः, प्राणाः द्वीन्द्रियादयो जीवाः कथ्यन्ते ते त्रसा द्वीन्द्रियादयः औदारिकत्रसाः कथ्यन्ते । त्रिविधत्रसेषु प्रथमतः तेजस्कायिकप्रतिपादनायाऽऽह - ' से किं तं' इत्यादि, 'से किं तं तेडक्काइया' अथ के ते तेजस्कायिकाः, तेजस्कायिकानां किं लक्षण कियन्तश्च भेदा इति प्रश्न, उत्तरयति 'ते उक्काइया दुविहापन्नत्ता' तेजस्कायिका जीवा द्विविधाः - द्विप्रकारकाः प्रज्ञप्ताः - कथिताः । प्रकारद्वयमेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा - 'सुहुमतउक्काइया य चायर उक्काइया य' सूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिका च तत्र सूक्ष्मत्वं बादरत्वं च सूक्ष्मनामकर्मोदयात् का शरीर तैजस रूप होता है वे तैजस्कायिक है इसी प्रकार से वायुकायिको के सम्बन्ध में भी जानना चाहिये ये त्रस नामकर्म के उदयवर्त्ती होते है औदारिक त्रस प्रत्यक्ष से ही स्पष्ट रूप से त्रसत्व की कारणभूत जो अभिसधि पूर्वक गति रूप लिङ्ग है उससे प्रतीति कोटि में आते है । जो उष्मा आदि से दुःखित होकर जो विवक्षित स्थान से छाया आदि के सेवन करने के लिये दूसरे स्थान पर जाते हैं वे त्रस हैं । ये औदारिक प्राण द्वीन्द्रियादि जीव कहे जाते हैं । द्वीन्द्रिय से लेकर पञ्चेन्द्रिय तक के समस्त जीव औदारिक त्रस प्राण कहे गये हैं । " से किं तं तेउक्काइया " हे भदन्त ! तैजस्कायिक का क्या लक्षण है और कितने इनके मेद हैं ? उत्तर में प्रभु कहते है - " ते उक्काइया दुविहा पन्नत्ता” भदन्त ! तैजस्कायिक दो प्रकार कहे गये है - " तं जहा " जैसे- 'सुहुम ते उक्काइया य वायर ते उक्काइया य" सूक्ष्म तैजस्कायिक और बादर तेजस्कायिक, इनमें सूक्ष्मनामकर्म જે જીવેાના શરીર તૈજસ રૂપ હાય છે, તઓને તૈજસ્સાયિક કહ્યા છે. આ જીવા ત્રસનામ કદના યવતિ હોય છે. ઔદારિક ત્રસ પ્રત્યક્ષ થીજ-સ્પષ્ટ પણાથી ત્રસત્વના કારણભૂત જે અભિસંધિ પૂર્ણાંકની ગતિરૂપ લિગ (ચિહ્ન) છે તેનાથી પ્રતીત થાય છે. જેએ ઉષ્મા ગરમી વિગેરેથી દુ:ખી થઈ ને વિક્ષિત સ્થાનમાંથી છાયા વિગેરેનુ સેવન કરવા માટે ખીજા સ્થાન પર જાય છેં તે ત્રસજીવેા કહેવાય છે. આ ઔદ્યાંરિક ત્રસ પ્રાણુ દ્વીન્દ્રિયાદિ જીવ કહે વાય છે. એટલે કે એ ઇન્દ્રિય વિગેરે જીવે ત્રસ પ્રાણ કહેવાય છે. એ ઇન્દ્રીય વાળા જીવાને ઔદારિક ત્રસ પ્રાણ કહ્યા છે. "से किं तं ते क्काया" हे भगवन् तेन्स्य भवनु शु क्षण छे ? अने तेना डेंटला लेहो उह्या छे १ मा प्रश्नना उत्तरमा प्रभु गौतम स्वामीने हे छे- “ ते उक्काइया दुविहा पन्नत्तो" हे गौतम ! तेस्थायि वो में अहारना उद्या हे "तं जहा " ते या प्रमाणे छे "हुम उनकाइया ये वायर उक्काया य" सूक्ष्म तेस्माथि भने माहर तेरस्साચિક તેમાં સૂક્ષ્મ નામકમના ઉદયથી સૂક્ષ્મપણું, અને ખાદર નામકર્માંના ઉદયથી બાદરપણું
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy