SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ - - - - प्रमेयद्योतिका टीका प्रति० वनस्पतिकायिकानां शरीरादिद्वारनिरूपणम् १५५ आयकायप्रभृतयः, न तु भूमिस्फोटशब्देन छत्राकम् (साँप का छत्र) गृह्यते तस्य साधारणशरीरवत्त्वात् । 'से किं तं रुक्खा' अथ के ते वृक्षाः केषामभिधानं वृक्ष इति कियझेदाश्च वृक्षा भवन्तीति प्रश्नः, उत्तरयति-'रुक्खा दुविहा पन्नत्ता' वृक्षा द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताःकथिताः । भेदद्वयमेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'एगडिया य बहुवीयो य' एकस्थिकाश्च बहुबीजाश्च, तत्र यस्य फलस्याभ्यन्तरे एकमेव बीजं भवेत् तस्यैकास्थित इति नाम भवति यथा निम्बादिः, यस्य च फलस्याभ्यन्तरे अनेकानि बीजानि भवन्ति तस्य वहुबीजक इति नाम भवति यथा-अस्थिकतिन्दुकप्रभृतयः- ‘से किं तं एगट्टिया' अथ के ते एकास्थिकाः, उत्तरयति-'एगट्ठिया अणेगविहा पन्नत्ता' एकास्थिका वृक्षाः अनेकविधा:अनेकप्रकारकाः प्रज्ञप्ताः-कथिता अनेकविधभेदानेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-निं वजंबु जाव पुण्णागरुक्खा, सीवण्णी तहा असोगे य ॥१॥ स्फोट किया है अर्थात् भूमि को फोड़कर निकलनेवाला जो साप का छत्र कहलाता है वह अर्थ यहां नहीं लिया जायगा क्योकि वह भी साधारण शरीर वनस्पति है। यह तो प्रत्येक शरीर वनस्पतिकाय है जो आयकाय आदि नाम से कहलाता है । "रुक्खा "दुविहा पन्नत्ता" वृक्ष दो प्रकार के कहे गये है-"तं जहा" जैसे-“एगद्विया य बहुवी. या य" जिनके फल के भीतर केवल एक बीज होता है ऐसे फलवाले वृक्ष एकास्थिक है-जैसे-नीमका वृक्ष आदि तथा जिनके फलो के भीतर अनेक वीज होते है ऐसे फल वाले वृक्ष बहुबीज है-जैसे-अस्थिक तिन्दुक आदिके वृक्ष"से किं तं एगढिया" हे भदन्त । एकास्थिक वृक्ष कितने प्रकार के होते है ? उत्तर में प्रभु कहते है - "एग द्विया अणेगविहा पण्णत्ता" हे गौतम ! एकास्थिक वृक्ष अनेक प्रकार के होते हैं "तं जहा,, जैसे 'निवंव जंबु जाव पुण्णागनागरुक्खा सीवण्णी तहा असोगे य" नीमका वृक्ष, आमका ફહણ ને અર્થ ભૂમિટન એ પ્રમાણે કર્યો છે. અર્થાત જમીનને ફેડીનેનકળવા પળી વનસ્પતિ કે જે સાપનું છત્ર એ પ્રમાણે કહેવાય છે, તે અર્થ અહિયાં લેવામાં આવતું નથી કેમકે તે પણ સાધારણ શરીર વનસ્પતિ છે આ તે પ્રત્યેક શરીર વનસ્પતિકાયનુંકથન ચાલે છે. “આયકાય” એ નામથી કહેવાય છે _ "रुक्खा दुविहा पन्नत्ता" वृाणे प्रसन! ४ा छ "तं जहा" मा प्रभार सभा"एगडिया य बहुवीया य" ना सनी म२ उqण मे भी हाय त वाण વૃક્ષો એકલ્થિક છે. જેમકે લીમડાના વૃક્ષો વિગેરે. તથા જેના ફલેની અ દર અનેક બી હે ય તેવા ફળવાળા વૃક્ષોને બહુ બીજક–બહુ બીવાળા કહે છે જેવી રીતે અસ્થિક, તેંદુક વિગેરે વૃક્ષ વિશે. __ "से किं तं एगट्ठिया" सावन मे स्थिर वृक्षो डेटा प्रा२ना डोय छ ? म प्रश्नमा उत्तरमा प्रभु ४ छ --"एगट्ठिया अणेगविहा पण्णत्ता' गौतम । मेस्थि वृक्षी भने माना होय छे. "तं जहा" --निवंबवू जाव पुण्णागनागरुक्खा सिणि
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy