SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ वनस्पतिकायिकानां शरीरादिद्वारनिरूपणम् १५३ काइया य । प्रत्येकशरीरवादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिकायिकाश्च उभयत्रापि च--शब्दौ स्वगतानेकभेदवोधको. तत्र प्रत्येकशरीरास्ते येषां शरीरं विभिन्नम् , साधारणशरीराश्च ते येषामनेकेषामेकमेव शरीरं व्यवस्थितं भवेदिति । 'से किं तं पत्तेयसरीरवायरवणस्सइकाइया' अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिका इति प्रश्नः, उत्तरयन्ति 'पत्तेयसरीरवायरवणस्सइकाइया दुवालसविहा पन्नत्ता' प्रत्येकशरीरवादरवनस्पतिकायिकाः द्वादशविधाः-द्वादशप्रकाराः प्रज्ञप्ताः-कथिता इति, द्वादशभेदानेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा रुक्खा गुच्छा गुम्मा, लता य बल्ली य पचगा चेव । तणवलयहरियओसहि-जलरुहकुहणा य बोद्धव्वा ॥१॥ छाया-वृक्षा गुच्छा गुल्मानि लताश्च वल्लीयश्च पर्वकाश्चैव । तृणवलयहरितोपधिजलरुहकुणाश्च बोद्धव्याः ॥२॥ तत्र वृक्षा अन्त साग्वन्तः आम्रादयः, गुच्छाः-वृताकी प्रभृतयः गुल्मानि-नवमालिका प्रमृतीनि, लता:-चम्पकलतादयः, येषां स्कन्धप्रदेशे विवक्षितोवंशाग्वाव्यतिरेकेणान्यत् शाखान्तरं वनस्पतिकायिक और साधारण शरीर बादर वनस्पतिकायिक । यहां सूत्र में जो दो चकारों का प्रयोग किया गया है वह स्वगत अनेक भेदो को प्रकट करने के लिये किया गया है। जिनके शरीर भिन्न २ होते हैं वे प्रत्येक शरीरी हैं। और जिनका एक ही शरीर होता है-अर्थात् अनेक जीवों का जो एक शरीर होता है ऐसे वे जीव साधारण शरीरी हैं। इनमें हे भदन्त ! प्रत्येक शरीर बादर वनस्पतिकायिक जीव कितने प्रकार के है ? उत्तर में प्रभु कहते हैं-"पत्तेयसरीरवायरवणस्सइकाइया दुवालसविहा पन्नत्ता" है गातम ! प्रत्येक शरीर बादर वनस्पतिकायिक बारह प्रकार के कहे गये हैं तं जहा" जैसे "रुक्खा गुच्छा, गुम्मा, लया य, इत्यादि । भीतर में जिनके सार होता है ऐसे सरीरवायरवणस्सइकाइया य'. प्रत्ये४ शरी२ ॥६२ वनस्पतिशायि: भने साधाરણું શરીર બાદર વનસ્પતિકાયિક અહિંયાં સૂત્રમાં જે બે ચકારેને પ્રયોગ કર્યો છે, તે તેઓના અનેક પ્રકારના ભેદે બતાવવા કરેલ છે. તેમ સમજવું જેઓના ભિન્ન ભિન્ન શરીર હોય છે, તેઓ પ્રત્યેક શરીરી કહેવાય છે અને જેઓનું શરીર એક જ હોય છે – અર્થી અનેક જીવોનું જે એકજ શરીર હોય છે એવા તે જીવો સાધારણ શરીરી કહેવાય છે ગૌતમ સ્વામી પૂછે છે કે––હે ભગવદ્ આમાં પ્રત્યેક શરીરી બાદર વનસ્પતિકાયિક જીવે उटसा प्रारना ४९सा छ ? या प्रश्न उत्तरभ प्रभु ४९ छे --'पत्तेयसरीरबायरवणस्सइकाइया दुवालसविहा पन्नत्ता" गौतम । प्रत्ये शरी२ मा४२ वनस्पतिथि: १२ मा२ प्रा२ना ह्या छ "तं जहा" मा प्रमाणे सभा --"रुक्खा, गुच्छा, गुम्मा लया य," छत्याहि જેની અંદર સાર રહેલ હોય એવા આંબા વિગેરેને વૃક્ષ શબ્દથી ગ્રહણ કરેલ છે, - - २.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy