SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Nw १२८ जीवाभिगमसूत्रे श्लक्ष्णवादरपृथिवोकायिकाः, श्लक्ष्णवादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ता, तद्यथाकृष्णमृत्तिका मेदो यथा प्रशापनायां यावत् तें समासतो द्विविधाः प्रज्ञप्ताः, तद्यथापर्याप्तकाश्वापर्याप्तकाध । तेषां खलु भदन्त । जीवानां कति शरीराणि प्राप्तानि गौतम ! त्रीणि शरीराणि प्रज्ञप्तानि तद्यथा-औदारिकं तेजर्स कार्मणम् , तदेव सर्वम् । नवरं चतस्रो लेश्याः, अवशेषं यथा सूक्ष्मपृथिवीकायिकानाम् आहारो यावत् नियमात् पदिशि । उपपातस्तिर्यग्योनिकमनुष्य देवेभ्यःदेवेभ्यो यावत् सौधर्मेशानेभ्यः । स्थितिः जघन्येनान्तमुहर्तम् उत्कर्षण द्वाविंशतिर्वर्षसहस्त्राणि । ते खलु भदन्त ! जीवाः मारणा. न्तिकसमुद्घातेन किं समवहताः नियन्ते असमवहता नियन्ते । गौतम ! समवहता अपि नियन्ते असमवहता अपि नियन्ते । ते खलु भदन्त ! जीवा अनन्तरसुदृत्य क्व गच्छन्ति क्वोत्पद्यन्ते किं नैयिकेपूत्पद्यन्ते ? पृच्छा, नो नैरपिकेष्त्पद्यन्ते तिर्यग्योनिकेत्त्पद्यन्ते मनुष्येषपद्यन्ते नो देवेवृत्पद्यन्ते, तदेव यावत् असंख्येयवर्षायुष्कवर्जेषु । ते खलु भदन्त ! जीवाः कतिगतिकाः, कत्यागतिकाः प्रज्ञप्ताः १ गौतम ! द्विगतिकाः म्यागतिकाः परीता अर्सख्येयाश्च श्रमणायुष्मन् ! ते पते बादरपृथिवीकायिका ते पते पृथिवीकायिकाः । सू०१२॥ टीकाः- 'से किं तं वायरपुढवीकाइया' अथ के ते बादरपृथिवीकायिकाः बादरपृथिवीकायिकानां कियन्तो भेदा भवन्तीति प्रश्नः, उत्तरयति-'वायरपुढवीकाइया दुविहा पन्नत्ता' बादरपृथिवीकाइका द्विविधाः प्रज्ञप्ताः-कथिताः, भेदद्वयमेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तयथा 'सण्हवायरपुढवीकाइया य खरबोयरपुढवीकाइया य' श्लक्ष्णबायरपृथिवीकाथिकाश्च सरवायरपृथिवीकाइकाश्य, तत्र श्लक्ष्णा चूर्णितलोष्टादिसमाना मृदुपृथिवीतत्स्व ___ अब सूक्ष्मपृथिवीकायिकों का कथन करके सूत्रकार बादरपृथिवीकायिकों कथन करते है'से किं तं वायरपुढवीकाइया'--इत्यादि । सूत्र ११ ॥ हे भदन्त । बादरपृथिवीकायिकों के कितने भेद होते है ! उत्तर में प्रभु कहते हैं"वायरपुढवीकाझ्या दुविहा पण्णत्ता" हे गौतम ! बादरपृथिवीकायिक दो प्रकार के होते है- "तं जहा" जैसे-" सण्डबायरपुढवीकाइया य खर बायरपुढवीकझ्या य" इलणवादरपृथिवीकायिक और खरबादरपृथिवोकायिक इन में जो चूर्णित लोष्टादि के समान मृदु पृथिवी तदूप जो जीव है वे श्लक्ष्ण बादरपृथिवीकायिक जीव है। यद्यपि चूर्णित હવે સૂમપૃથ્વી કાયિકેનું કથન કરીને સૂત્રકાર બાદરપૃથ્વીકાયિકોનું કથન કરે છે"से किं तं वायरपुढवीकाइया" त्यात. હે ભગવન બાદર પૃથ્વીકાયિકના કેટલા ભેદ હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ छ छे -यायरपुढवीकाइया दुविहा पन्नत्ता ॥ ७ गौतम । मारपीयिटी में प्रारना डाय छ, तं जहा ॥ ते २मा प्रमाणे छ,-"सण्हवायरपुढवीकाइया य खरवायरपुदयोकाइया य" समारYवीथि४ मने ५२४२पृथ्वीयि सामा२ नेता
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy