SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२६ जोवाभिगमसूत्रे गतिभ्य आगतिः-आगमनं येषां ते गत्यागतिकाः प्रज्ञप्ताः- कथिता इति प्रश्नः, भगवानाह'गोयमा' ! इत्यादि, 'गोयमा' हे गौतम ? 'दु गइया दु आगइया पन्नत्ता' द्विगतिका व्यागतिकाः प्रज्ञप्ता:-कथिता', तत्र द्विगतिका:-तिर्यड्मनुष्यरूपगतिद्वयगमनशीलाः, तत उद्धृत्तानां नरकगतौ देवगतौ चोत्पादाभावादिति । द्वयागतिका'-तिर्यड्मनुष्यरूपगतिद्वयादागमनशीलाः नरकगते देवगतेश्चागतानां सूक्ष्मपृथिवीकायिकेपृत्पत्तेरभावात् । 'परित्ता असंखेज्जा पन्नत्ता समणाउसो' 'परित्ता' प्रत्येकशरीरिणः असख्येया असंख्यातलोकाकाशप्रमाण त्वात् प्रज्ञप्ताः कथिताः, मया अन्यैश्चापि तीर्थकरैः, हे श्रमण ? हे आयुष्मन् ? गौतम ? 'सेत्तं मुहमपुढवीकाइया' ते एते सूक्ष्मपृथिवीकायिकाः कथिता इति । इति त्रयोविंशतितमं गत्यागतिद्वारम् ॥२३ सू० ११॥ प्रभु कहते हैं-"गोयमा ! दु गइया दु आगइया पन्नत्ता' हे गौतम ! ये सूक्ष्मपृथिवीकायिक जीव दो गति वाले होते हैं अर्थात् तिर्यञ्चगति और मनुष्य गति इन दो गति वाले होते है अर्थात् इन दो गतियो में जानेवाले होते है क्योकि नरकगति और देवगति में वहां से निकले हुए सूक्ष्मपृथिवीकायिको का उत्पाद नहीं होता है इसलिये वे द्विगतिक कहे गये है तथा सूक्ष्मपृथिवी कायिक जीव का नरकगति और देवगति से आना होता नहीं है वे तिर्यञ्च और मनुष्य गति इन दो गतियो से ही आते है । इसलिये वे द्विआगतिक कहे गये है । “परित्ता असंखेज्जा पन्नत्ता समणाउसो' हे श्रमण हे आयुष्मन् गौतम । ये प्रत्येक शरीरवाले होते हैं । असख्यात लोकाकाश प्रदेश प्रमाण होने से असख्यात कहे गये है। ‘से तं मुहमपुढवीकाइया' इस प्रकार के ये सूक्ष्मपृथिवीकायिक है। यह तेइसवां गत्यागतिद्वार समाप्त २३ यह सूक्ष्मपृथिवीकायिक का प्रकरण समाप्त ॥ सू० १०॥ કાયિક છે કેટલી ગતિવાળા અને કેટલી આગતિવાળા હોય છે ? ઉત્તરમાં પ્રભુ કહે છે है--"गोयमा! दु गइया दु आगइया पन्नत्ता" 3 गौतम मा सूक्ष्मपृथ्वीय: । બે ગતિવાળા હોય છે અર્થાત તિર્યંચગતિ અને મનુષ્યગતિ આ બે ગતિવાળા હોય છે. એટલે કે આ બે ગતિઓમાં જનારા હોય છે. કેમ કે ત્યાંથી નીકળેલા સૂફમકાયિકેને ઉત્પાત (ઉત્પત્તિ) નરકગતિમાં અને દેવ ગતિમાં થતું નથી તેથી તેઓ બે ગતિવાળા કહે વાય છે. તથા સૂમપૃથ્વીકાયિક જીવનું નરક ગતિ અને દેવગતિથી આવવુ થતું નથી તેઓ તિર્યંચ અને મનુષ્ય ગતિ આ બેગતિમાંથી જ આવે છે તેથી તેઓ “દ્ધિ આગતિ” वाण उपाय छे. "परित्ता असंखेज्जा पन्नत्ता समणाउसो" है श्रम उपायुभन् ગૌતમ ! આ જ પ્રત્યેક શરીરવાળા હોય છે એસ ખ્યાત લેકાકાશ પ્રદેશ પ્રમાણ વાળા डावाथी ससच्या1 सा छे से त्त सुहमपुढवीकाइया” मा प्रा२ना सा सूक्ष्म પૃથ્વી કાયિકે છે સૂ ૧છે આ તેવીસ ૨૩મું ગત્યાગતિકાર સમાપ્ત છે આ રીતે આ સૂફમપૃથ્વીકાયિકોનું પ્રકરણ સમાસ છે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy