SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिको टीका प्र. स्थितिद्वारनिरूपणम् १२१ पपातो भणितव्यः, व्युत्क्रान्त्यां प्रज्ञापनासूत्रस्य पष्ठे व्युत्क्रान्तिपदे य उपपातः प्रोक्तः सोऽत्रापि भणितव्य' । प्रज्ञापनाप्रकरणस्यायं भावः - सूक्ष्मपृथिवीकायिकजीवाः असंख्यातवर्षायुष्कान् तिरश्चो वर्जयित्वा अन्येभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा तिर्यग्भ्य आगत्य समुत्पद्यन्ते मनुष्येभ्य इति - अकर्मभूमिजान् अन्तरद्वीपजान् असंख्यात वर्षायुष्ककर्मभूमिजांश्च मनुष्यान् वर्जयित्वा शेषेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा मनुष्येभ्य आगत्य सूक्ष्मपृथिवीकायिकाः समुत्पद्यन्ते इति । एकोनविंशतितममुपपातद्वारम् ॥११॥ , गतमेकोनविंशनितममुपपातद्वारम् अधुना विंशतितमं स्थितिद्वार माह - ' तेसि णं भंते ! जीवाणं' इत्यादि, 'तेसि णं भंते ! जीवाणं केवइयं कालं ठिई पन्नत्ता' तेपां खल भदन्त ! सूक्ष्मपृथिवीकायिकजीवानां कियन्तं कालं स्थितिः प्रज्ञप्ता - कथितेति प्रश्नः, भगवानाह - ' - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम 'जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वि अतोमुहुत्तं' जघन्येना कर्म भूमि के मनुष्यों को छोड़कर शेष पर्याप्तक हो चाहे अपर्याप्तक हो दोनो प्रकार के मनुष्यों से आकर सूक्ष्मपृथिवी कायरूप से उत्पन्न होते है अर्थात् अकर्मभूमि के और अन्तरद्वीप के तथा असंख्यात वर्ष आयु वाले कर्मभूमि के मनुष्य सूक्ष्मपृथिवीकायिक रूप से उत्पन्न नहीं होते है । "वक्कती उववाओ भाणियन्वो" इस प्रकार से जैसे कि प्रज्ञापना सूत्र के व्युत्क्रान्ति पद से कहा गया हैं वैसा ही यहां पर भी कह लेना चाहिये || १९ वा उपपातद्वार समाप्त ॥ (२०) वां स्थितिद्वार - "तेसि णं भते ! जीवाणं केवइयं कालं टिई पन्नता " भदन्त ! उन सूक्ष्मपृथिवीकायिक जीवों की स्थिति कितने काल की कही गयी है ? उत्तर में प्रभु कहते है – “गोयमा ! जहन्नेणं अंतोमुहुत्त उक्कोसेणं वि अंतोमुहुत्तं" हे गौतम! इन जीवों की स्थिति जघन्य से भी एक अन्तर्मुहुत्ते कही गई है और उत्कृष्ट છેડીને બાકીના પર્યાપ્તક હોય અથવા અપર્યાપ્તક હાય બન્ને પ્રકારના મનુષ્યોમાંથી મરીને સૂક્ષ્મપૃથ્વીકાયિક પણાથી ઉત્પન્ન થાય છે અર્થાત્ અકર્મ ભૂમિના અને અ`તર દ્વીપના તથા અસખ્યાત વષૅની આયુષ્યવાળા કમ ભૂમિના મનુષ્ય સૂક્ષ્મ પૃથ્વીકાયિક પણાથી ઉત્પન્ન थता नथी. 'वक्त्रंती उववाओ भाणियच्चो" मा रीते ने अज्ञायना सूत्रना ६७भां વ્યુત્ક્રાંતિ પદમાં કહે વામાં આવેલ છે. એ જ પ્રમાણે અહિયાં પશુ કહેવુ' જોઈ એ ૧૯ મુ ઉપપાતદ્વાર સમાસ રૂ. ૧૦ વીસ મું સ્થિતિ દ્વાર— "तेसिं णं भते ! जीवाणं केवइयं कालं ठिई पण्णत्ता" त्याहि હું ભગવન્ તે સમપૃથ્વી કાયિક જીવેાની સ્થિતિ કેટલા કાળની કહેવામાં આવી છે? म. प्रश्नना उत्तरमा लुछे - "गायमा जद्दन्ने अतो मुहुप्त उक्कोसेण वि अंतो मुहुर्त्त" हे गौतम! मालवोनी स्थिति धन्यथी भने उत्षथी पशु ये! अतर्मुहूर्त'नी १६
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy