SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे अनाकारोपयोगवन्तोऽपि भवन्तीति तत्र साकारोपयुक्ताः मत्यज्ञानश्रुताज्ञानापेक्षया, मनाकारो - पयुक्तास्तु अचक्षुर्दर्शनोपयोगापेक्षयेति गतं सप्तदशमुपयोगद्वारम् ॥ १७॥ ९६ (१८) अथाष्टादशमाहारद्वारमाह - ' ते णं भंते' इत्यादि, 'ते णं भंते ? जीवा किं आहारमाहरेंति' ते सूक्ष्मपृथिवी कायिकाः खलु भदन्त । जीवाः किम् आहारम् - कीदृगमाहार माहरन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'दव्वओ अणतपए साईं' द्रव्यतो- द्रव्यस्वरूपपर्यालोचनायाम् अनन्तप्रादेशिकानि द्रव्याणि आहरन्ति, अनन्तानामेव ग्रहणं भवति अन्यथा - ग्रहणासभवात् नहि संख्यात प्रदेशात्मका असख्यात प्रदेशात्मकाः स्कन्धा जीवस्य ग्रहणप्रायोग्या भवन्तीति । 'खेत्तओ असंखेज्ज एसो गाढाई' क्षेत्रतोऽसख्यात , गौतम ! सूक्ष्मपृथिवीकायिकजीव साकारोपयोगवाले भी होते है और अनाकारोपयोग वाले भी होते है । इन जीवों के मत्यज्ञान और श्रुताज्ञान होते है यह बात पहले कही जा चुकी है | अतः इन्हीं दो अज्ञानो की अपेक्षा से उनमें साकारोपयोग का सद्भाव कहा गया है | तथा इनमें चक्षुर्दर्शन होता नहीं है- अचक्षुर्दर्शन होता है । यतः इस अपेक्षा ये अनाकारोपयोगवाले भी होते है | उपयोगद्वार समाप्त ॥ (१८) आहारद्वार – “ ते णं भंते ! किं आहारमाहरेंति" हे भदन्त ! वे सूक्ष्मपृथिवीकायिक जीव कैसा आहार करते है ? उत्तर में प्रभु कहते है – “गोयमा ! दव्त्रओं aarसाई दव्वा आहारेंति" वे द्रव्य की अपेक्षा अनन्तप्रदेशोवाले द्रव्यों का आहार करते है इस कथन से वे संख्यात प्रदेशोवाले या असख्यात प्रदेशोवाले द्रव्यों का आहार नहीं करते है ऐसा जानना चाहिये क्योकि नीव के ग्रहणप्रायोग्य संख्यात प्रदेशवाले स्कन्ध और असंख्यात प्रदेशवाले स्कन्ध होते है । " खेत्तओ असंखेज्जपए सोगाढाई" અનાકાર ઉપચેગવાળા પણુ હોય છે આ જીવામા મત્યજ્ઞાન (મતિ અજ્ઞાન) અને શ્રુતઅજ્ઞાન હાય છે, આ વાત તે પહેલાં કહેવામાં આવી ચુકી છે તેથી આ બે અજ્ઞાનાની અપેક્ષાએ તેમનામાં સાકાર ઉપયોગના સદ્ભાવ કહ્યો છે. તેમનામાં ચક્ષુશ ન હેાતું નથી, પણ અચક્ષુ ન હોય છે તે કારણે તેમને અનાકાર ઉપચેગવાળા કહેવામાં આવ્યા છે. ॥ સત્તરમુ ઉપયેાગદ્વાર સમાપ્ત 1 (१८) आहार द्वार--" ते णं भते ! जीवा किं आहरमाहरेति ?" हे भगवन् । ते सूक्ष्मपृथ्वी अयि लवा व आहार रे छे ? महावीर प्रभुने। उत्तर- "गोयमा ! दव्वओ अणतपसा दव्वा आहरेंति" हे गोतम । द्रव्यनी अपेक्षा तेथे अनंत प्रदेशावाजा દ્રબ્યાના આહાર કરે છે આ કથન દ્વારા એ વાત સ્પષ્ટ થાય છે કે તેઓ સાત પ્રદેશેાવાળા અથવા અસંખ્યાત પ્રદેશેાવાળાં દ્રવ્યેના આહાર કરતા નથી, કારણ કે જીવના દ્વારા ગ્રહણ કરવા ચૈાન્ય સખ્યાત પ્રદેશવાળા સ્કન્ધ અને અસખ્યાત પ્રદેશવાળા સ્કન્ધ होय छे. “खेत्तओ असंखेज्जप सोगाढाई" क्षेत्रनी अपेक्षाओ तेथे। असौंच्यात प्रदेशोभां
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy