SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ .. जीवाभिगमसूत्रे AN-And ग्दृष्टित्वस्य प्रतिपेधः । सास्वादनसम्यक्त्ववतां सूदमपृथिवीकायिकेपूत्पादाभावात्। एते हि अति संक्लिष्टपरिणामवन्तो भवन्ति सास्वादनसम्यक्त्वपरिणामस्तु किश्चित् शुभो भवतीति सूक्ष्मकायिकमध्ये सास्वादनसम्यक्त्ववतामुत्पादो न भवति । किमधिकेन । तेषां निरन्तरसंक्लिष्टपरिणामसद्भावात् सम्यगमिथ्यादृष्टित्वपरिणामोऽपि नोत्पद्यते नापि सम्यग्मिध्यादृष्टिः सन् सूक्ष्मकायिकमध्ये समुत्पद्यते मिश्रदृष्ट्यवस्थायां जीवस्य कालासंभवात् , उक्तश्च- 'न सम्ममिच्छो कुणइ कालं' इति, न सम्यमिथ्यादृष्टिः सन् जीवः कालं करोति, इत्यत आह-'नो सम्म मिच्छादिहि' नो सम्यड्मिथ्यादृष्टयो-मिश्रदृष्टयोऽपि एते न भवन्ति, इति दृष्टिद्वारम् ॥ (१४) अथ चतुर्दशं दर्शनद्वारमाह-'ते णं भंते' इत्यादि, 'ते णं भंते ? जीवा कि चक्खुदसणी-अचक्दसणी-ओहिदसणी केवलदसणी' ते सूक्ष्मपृथिवीकायिका तात्पर्य यह है-सूक्ष्मपृथिवीकायिक जीवों को सास्वादनसम्यक्त्व की संभावना होने से इनके सम्यक्त्व का निषेध किया गया है, क्योंकि सास्वादन सम्यक्त्ववाले जीवों को यहां उत्पत्ति ही नहीं होती है। ये सूक्ष्मपृथिवीकायिक जीव अति संक्रिष्ट परिणाम वाले होते हैं और सास्वादन सम्यक्त्व परिणाम कुछ शुभ होता है इसलिये सूक्ष्मपृथिवीकायिकजीवों में सास्वादन सम्यक्त्व वालो की उत्पत्ति नहीं होती है। अधिक क्या कहा जाय-इनके निरन्तर संक्लिष्ट परिणामो का सद्भाव होने से सम्यमिथ्यादृष्टिपनेका अर्थात् मिश्रदृष्टि पनेका परिणाम भी उत्पन्न नहीं होता है और न इन में पूर्वभव में सम्यड् मिथ्यादृष्टि - होता हुआ वहां से कालकर के उत्पन्न होता है । क्योकि मिश्रदृष्टि अवस्था में जीवकाल ही नहीं करता है जैसे-कहा है-"नो सम्ममिच्छो कुणइ कालं" इसलिये सूत्रकारने कहा हैं कि 'न सम्मामिच्छदिही' सूक्ष्मपृथिवीकायिक जीव सम्यमिथ्यादृष्टि भी नहीं होते है । दृष्टिद्वार समाप्त (१३) ' આ કથનને ભાવાર્થ એ છે કે સૂક્ષ્મ પૃથ્વીકાયિક જીને સાસ્વાદન સમ્યફવની અસં. ભાવના હોવાને લીધે તેમનામાં સમ્યકત્વ સ ભવી શકતું નથી તેનું કારણ એ છે કે સાસ્વાદન સમ્યક્ત્વવાળા જીની સૂક્ષ્મપૃથ્વીકાયકેમાં ઉત્પત્તિ જ થતી નથી, સૂમપૃથ્વીકાયિક જીવે અતિ સંકિલષ્ટ પરિણામવાળા હોય છે, અને સાસ્વાદન સમ્યકત્વ પરિણામ શુભ હોય છે, તેથી સાસ્વાદન સમ્યક્ત્વવાળા જીની ઉત્પત્તિ સૂક્ષમપૃથ્વીકાયિકમાં થતી નથી, આ બાબતમાં અધિક શું કહું ! તેમનામાં નિરન્તર સ કિલષ્ટ પરિણામોને સદ્ભાવ રહેતો હોવાથી, સમ્યગ મિથ્યાદષ્ટિવ-મિશ્રદષ્ટિત્વ પરિણામ પણ ઉત્પન્ન થતું નથી, અને પૂર્વભવમાં સમ્યગુ મિાદષ્ટિ સ પન્ન હોય એ જીવ પણ ત્યાં ઉત્પન્ન થતો નથી, કારણ કે મિશ્રદષ્ટિ अवस्थामा 04 पामत नथा ४धु ५६ छ है - 'नो सम्ममिच्छो कुणइ काल" तथा ४ सूत्रधरे ह्यु छ ? “नो सम्मामिच्छादिट्टी" सूक्ष्मथिवीजयि४७१ सभ्य મિથ્યાષ્ટિ પણ હોતે નથી, એ દૃષ્ટિદ્વાર સમાસ ૧૩ છે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy