SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ * श्रीजिन सहस्रनाम * लोकप्रकाशकः ||३|| अनिद्रालुरतन्द्रालुर्जागरूकः प्रभामयः । लक्ष्मीपतिजंग ज्योतिर्धर्मराजः प्रजाहितः || ४ || मुमुक्षुर्वन्धमोक्षनो जिताश्रो जितमन्मथः । प्रशान्तर से शूलूषो भव्यपेटकनायकः ॥ ५ ॥ मूल कर्ताखिलज्योतिर्मलघ्नो मूलकारणः । आप्तो वागोश्वरः श्रेयःञ्छ्रासोक्तिर्निरुक्तवाक् ॥ ६ ॥ प्रवक्ता बचसामीशो मारजिद्विश्वभाववित् । सुननुस्तनुनिर्मुक्तः सुगतो हनदुनयः ॥ ७ ॥ श्रीशः श्रीश्रितपादाब्जो वीतवीरभयङ्करः । उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः || ८|| लोकोत्तरो लोकपतिर्लो कचक्षुरपारधीः । धीरधोबुद्धसन्मार्ग. शुद्धः सूनूनपूतवाक् ॥ ६ ॥ प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः । भदन्तो भद्रकद्भद्रः कल्पवृक्षे वरप्रदः ॥ १० ॥ समुन्मूलिन कर्मारिः कर्मकाष्टाशुशुक्षणः । कमण्यः कर्मठः प्रांशुर्ह यादेयविचक्षणः ॥११॥ अनन्त शक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः । त्रिनेत्रत्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः ॥ १२ ॥ समन्तभद्रः शांनारिर्धर्माचाय दयानिधिः । सूक्ष्मदर्शो जितानङ्गः कृपालुर्धर्मदेशकः ||१३|| शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्यालो धर्मसाम्राज्यनायकः ||१४|| ४३ इति दिग्वासाद्यष्टोत्तरशतम् ॥ १० ॥ धानांपते तवामृनि नामान्यागमको विहैः । समुञ्चितान्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत् ॥ १ ॥ गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः । स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं भवेत् ॥२॥ त्वमतोऽसि जगबन्धुस्त्वमतोऽसि जगद्भषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ||३|| त्वमेकं जगतां ज्योतिस्त्वं द्वि. रूपोपयोगभाक् । त्वं त्रिरूपेकमुक्त्यङ्ग सोत्थानन्तचतुष्टयः ॥ ४ ॥
SR No.010386
Book TitleJinvani Sangraha
Original Sutra AuthorN/A
AuthorSatish Jain, Kasturchand Chavda
PublisherJinvani Pracharak Karyalaya
Publication Year
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy