SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ * जिनवाणी संग्रह कायवाङ्मनः कम्मंयोगः ॥ १ ॥ स आस्रवः ॥ २ ॥ शुभः पुण्यस्याशुभः पापस्य ॥ ३ ॥ सकपायाकपाययोः साम्परायिकेपथयोः || ४ || इन्द्रियकपायात्रतक्रियाः पञ्चचतुः पञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ५ ॥ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीये विशेषेभ्यस्तद्विशेषः ॥ ६ ॥ अधिकरणं जीवाऽजीवाः ॥ ७ ॥ आद्य संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्च तुच कशः ॥ ८ ॥ निवर्तनानिक्षेप संयागनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ६ ॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १० ॥ दुःखशोकतापाक्रन्दनबध परिदेव नान्यात्मपरीभयस्थानान्यसद्यस्य ॥ ११ ॥ भूतवृध्यनुकम्पादान सरागसंयमादियोगः क्षान्तिः शौचमिति सद्यस्य || १२ || केवल तसङ्घधम्म देवावर्णवादी दर्शनमाह्स्य || १३ || कषायोदयात्तीत्रपरिणामश्चारित्रमाहस्य || १४ || बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५॥ मायातैर्यग्यानस्य ॥ १६ ॥ अल्पारम्भपरिग्रहत्वं मानुषस्य ||१७|| स्वभावमादेवं च ॥ १८ ॥ निःशीलवततत्वं च सर्वेषाम् ॥ १६॥ सरागसंयमसंयमासंयमाऽकामनिज राबालतपांसि दैवस्य ॥ २० ॥ सम्यक्त्वं च || २१ || योगवक्रता विसंवादनं चाशुमस्य नाम्नः ||२२|| तद्विपरीतं शुभस्य || २३ || दर्शनविशुद्धिर्विनय सम्पन्नताशीलवतेष्वनतोवारोऽ भाक्ष्णज्ञानोपयोग संवेगौशक्तितस्त्यागतपसा साधुसमाधिर्वैयावृत्य करणमहदाचार्यबहुश्रुतप्रवचन भक्तिर। वश्य कापरिहाणिर्मा प्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नोचैर्गोत्रस्य ||२५|| तद्विपर्ययौ नीचेवृत्यनुत्सेकौवोत्तरस्य ॥ २६ ॥ विघ्नकरणमन्तरायस्य ॥ २७ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्र षष्ठोऽध्यायः ॥ ६॥ ३०
SR No.010386
Book TitleJinvani Sangraha
Original Sutra AuthorN/A
AuthorSatish Jain, Kasturchand Chavda
PublisherJinvani Pracharak Karyalaya
Publication Year
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy