SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ २६ * जिनवाणी संग्रह * पापमरातिधर्मो बन्धुर्जीवस्य चेति निश्चिन्वन् । समयं यदि जानीते श्र यो ज्ञाता ध्रुवं भवति ॥ १४८ ॥ न स्वयं बीतकलंक विद्या दृष्टिक्रियारत्नकरण्डभावम् । नीतस्तमायाति पतीच्छ्येव सर्वार्थसिद्धिस्त्रिषु विप्रपेषु ॥ १४६ ॥ सुखयतु सुखभूमिः कामिनं कामिनीव सुतमिव जननो मां शुद्धशीला भुनक्तु । कुलमिव गुणभूषा कन्यका संपुनोताजिन पतिपदपद्मप्रेक्षिणी दृष्टिलक्ष्मीः ॥ १५० ॥ ६ द्रव्यसंग्रह जीवमजीवं दव्यं जिनवरबसहेण जेण णिहि । देविन्दविंद वढं वदे तं सर्व्वदा सिरसा ॥ १ ॥ जीवो उवओगमओ अमुक्ति कत्ता सदेह परिमाणो । भोत्ता संसारत्थो सिद्धा सो विस्तसादगई ॥ २ ॥ तिक्काले चदुपाणा इंदिय बलमाउ आणपाणोय 1 वहारा सो जावोचियणयदो दु वेदणा जस्त ॥ ३ ॥ raओगो दुवियप्पो दंसण णाणं व दंसणं चदुधा । चक्खु अचक्खू ओही दंसणमध केवलं पेयं ॥ ४ ॥ णाणं अट्ठवियप्पं मदिसुदि ओही अणाणणाणाणि I मणपजय केवलमवि पञ्चक्खपरोक्खभेयं च ||१५|| अट्टचदुणाणदंसण सामण्णं जीवलक्खणं भणियं । ववहारा सुद्धणया सुद्ध पुण दंसणं जाणं ॥ ६ ॥ वण्ण रस पञ्च गंधा दो फासा अट्ठ श्रिया जीवे । णो संति अमुति तदो बवहारा मुत्ति बंधादो ॥ ७ ॥ पुग्गलकम्मादीणं करता ववहारदो दुणियश्चयदो । चेकम्माणादा सुद्धणया सुद्धभावाणं ॥ ८ ॥ ववहारा सुहदुक्खं
SR No.010386
Book TitleJinvani Sangraha
Original Sutra AuthorN/A
AuthorSatish Jain, Kasturchand Chavda
PublisherJinvani Pracharak Karyalaya
Publication Year
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy