________________
श्री भगवती सूत्र
संसारवर्द्धनेन भृशं वर्धते जीव, भृशार्थे इति । 'पावगमणे 'त्ति अस्पन्दतयाऽवस्थानं पादपोमगमन, इदं च चतुर्विधा - हारपरिहारनिष्पन्नमेव भवतीति । 'नीहारिमेय'त्ति निर्धारेण विवृत्त यतन्निहरिम प्रतिश्रये यो म्रियते तस्यैतत, तत्कडेवरस्य निर्धारणात, अनिर्धारिस तु योsटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इगितमरणमभिधीयते तद्भक्तप्रत्याख्यानन्यैव विशेष इति नेह भेदेन दर्शितमिति ।
इद हि द्विर्वचनं पादपस्येवोपगमनम् -
मृनम्-ग्रह मंते । श्रोदणे कुम्मासे सुरा एए ण किमरी - राति वत्तव्यं मिया १, गोयमा । श्रदणे कुम्भासे सुराए य जे घणे दव्वे एए णं पुव्वभावपकवण' पडुच्च वरणस्सजीवसरीरा तो पच्छा सत्थातीया सत्यपरिणामिश्रा श्रगणिज्भा मिश्रा श्रगणिज्भूसिया
गशिसेविया श्रगणिपरिणामिया अगणिजीवमरीरा वचव्वं सिया, सुराए च जे दवं एए पुव्वभाव पन्नवण पटुच्च ब्राउजीवमरीग, तयो पच्छा सत्यातीया जाव अगणिकायमरीराति वचव्वं सिया | ग्रहन्नं भंते । ए तवे तउए सीमए उबले किसरीराड वत्तव्यं मिया १,
एतं तउए मीमए उबले कसट्टिया,
कमट्टिया एए गोयमा ।