SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री ठाणांग सूत्र शेषकान्मुञ्चत्येव ॥ १ ॥] इति ३, तथा ऋजु - वक्रविपर्ययादभिमुखं श्रुत ज्ञान यस्यासौ ऋजुभुन, ऋजु वा वर्त्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति - गमयतीति ऋजुसूत्र, उक्तं च-" उज्जु रिउ सुय नारणमुज्जु सुयमम्स सोऽयमुज्जुसु । सुत्तयइ वा जमुज्जु ं वत्थु तेगुज्जुपुत्तोत्ति ॥ १ ॥" [ ऋतु - प्रवक्र श्रुतं - ज्ञान ऋजुश्रुतमस्य सोऽयमृजुश्रुत सूत्रयति वा यदृजु वस्तु तेन ऋजुसूत्र इति ॥ १ ॥ |] य हि वर्त्तमान निजक लिंगवचननामादिभिन्नमप्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहिअतीत मेन्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्ख नुष्पवत्, तथा परकीयमध्यवस्तु निष्फलत्वात् खकुसुपवत्, तस्माद्वर्तमानं स्व वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमुन्झति, लिङ्गभिन्न तटस्टी तटमिति वचनभिन्न नापो जजं नामादिभिन्न नामस्थापनाद्रव्यभावभिन्न, आह् च - " तम्हा निजग रुपयकालीय लिंगवयरणभिन्नपि । नामादिभेयविहिय पडिवज्जइ वत्थुमुज्जुहुय ॥ १ ॥" त्ति [तस्मान्निजक साम्प्रतकालीन लिंगवचनन्निमपि नामादिभेदवदपि प्रतिपद्यते ऋजुसूत्रो वस्तु ॥ १ ॥] इति ४, तथा शान शपति वा असो शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थ परिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षण हेत्वर्थ हेतुरेवोच्यत इति, प्रतिपादकं पद “सवणं सवइ स तेण व सप्पए वत्थु जं तो Sत्थपरि व सदोत्ति हेतुव्व ॥ १ ॥” आह च ४५ - सद्दो | तस्सइति [ शपनं
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy