SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र ३७ श्री जितक्रोधा सत्यगंधा दृढव्रता युगान्तरमाह । परिमिते दकपायिनो मौनिन सदा तायिनो विविक्तं शन्तध्यानाध्यासिन कुन्यास्तानेवंभूतानवधार्यापि 'सरागा श्रपि वीतरागा इव चेन्ते' इति मत्यैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न वारयेत : नैव भूतमभ्यवसायं कुर्यान्नध्येव भूतां वाचं निसृजे यथैने भ श्योपचारप्रवृत्ता मायाविन इति छद्मम्प्रेन हार्वाडशिनैवंभूतम्य निश्चयश्च कतुमशक्यचादित्यभिप्राय, ते च स्वयूच्या वा भवेयुस्तीर्थान्तरीया वा तावुभावपि न वक्तव्यो साबुना या उक्कम - "यावत्परगुणपरदोपकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्ध ध्याने व्यग्र मन कर्तुम ॥ १ ॥ " इत्यादि ॥ ३१ ॥ , किश्व न्यत - मृतम् - दविणाए पडिल भो अस्थि व रात्थि चा पुणां । न वियागरेज्ज मेहावी सतिमग्गं च वृहत् ।। इच्चे एहिं ठाणेहिं जियदिहहिं संजए । धारयन्ते उ अप्पा, ग्रामोक्खाए परिवएज्जामि ॥ चि वेमि || - श्री नृपगडा पत्र २०१३२, ३३ ॥ टोका दान दक्षिणा तम्या प्रतिलम्भ:- प्राप्ति में दानलाभोरमाद्देशादग्निनानि वेत्येवं न व्याग्रणीयान नेमावी- ताञ्यवस्थित । यदेव स्वयम्य तीर्थान्तरीयन्य वादाने यो लाभ स तान् गनपति ܢ
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy