________________
३४
जैनागमों में स्याद्वाद ऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिपु तदपि समानपीडोत्पादनतो द्रष्टव्यं न पुन कर्मापादितवैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेव कथचिकल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन कल्याणं कल्याणमेव, -यत केवलिनां. प्रक्षीणघनघतिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि, पंचेन्द्रियत्वविशिष्टज्ञानादिसद्भावान्नैकान्तेन तेऽपि, पापवन्त इति तस्मात्कः चित्कल्याणं कञ्चित्पापमिति स्थितम् ॥ २८॥
तदेव कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूपयितुमाह मला-कल्लाणे पावए वावि, ववहारो ण, विज्जइ.।
जं वेरं तं न जाणन्ति, समणा बाल पंडिया । असेस अक्खयं वावि, सव्वदुक्खेति वा पुणो । वज्झा पाणा न वज्झत्ति, इति, वायं न नीसरे ॥ दीसति. समियायारा, भिक्खुणो साहुजीवियो। एए मिच्छोवजीवंति, इति, दिहिं. नं धारए ||
-श्री सूयगडाग सूत्र २।५।२६,३०,३१।। टीका-कल्य-सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याण तदम्याम्तीति कल्याणो मत्वर्थीयाच्त्ययान्तोऽशादिभ्योऽजित्यनेन, कल्याणवानिति यावत्। एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो नप्रव्य । तदेव सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो