SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २५ श्री सूयगडाङ्ग सूत्र जाव' स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं सज्ञा निवेयेदिति ।। १ ।। तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाहमूलम्-णत्थि कोहे व माणे वा, णेव सन्न निवेसए । अत्थि कोहे व माणे वा एवं सन्न निवेसए । णस्थि मोया व लोभे वा, णव मन्न' निवेसए । अत्थि माया व लाभे चा, एव सन्न निवेसए । णत्थि पेज्जे व दोसे वा, व सन्न निवेसए । अत्थि पेज्जे व दोसे वा, एव सन्न निवेसए । -श्री सूयगडाङ्ग सूत्र ।।२।५।२०,२१,२२।। टीका--स्वपरात्मनोरप्रतीतिलक्षण क्रोध , स चानन्तानयन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भद एव मानो गर्व , एतौ द्वावपि 'न स्तो' न विद्यते तथाहि क्रोध केपाञ्चिन्मतेन मानाश एव अभिमानग्रहगृहीतत्य तत्कृतावत्यन्तक्रोधोदरदर्शनात, क्षपकरेण्यां च भेदेन क्षपणानभ्युपगमात्, तथा किमयमात्मधर्म आहोस्वित्कर्मण उतान्यस्येति ? तत्रात्मधर्मत्वे सिद्वानामपि क्रोधोदयप्रसङ्ग , अथ कर्मणस्ततस्तदन्यकपायोदयेऽपि तदुदयप्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धि स्यात् अन्यधर्मत्वे त्वकिञ्चिकरत्वसतो नास्ति क्रोध इत्येव मानाभावोऽपि वाच्य इत्येवं संज्ञा नो निवेशयेत, यत कपायकर्मोदयवर्ती दप्टोप्ट कृतभ्रु कुटी
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy