SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री सूयगडास सूत्र २३ नोक्त' तदस्माकमपि सगतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्ध, तथाभेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भाव, तन्निरोधव संवर इति उक्त च - "योग शुद्ध पुण्याश्रवस्तुपापस्य तद्विपर्यास । वाक्कायमनो गुप्तिर्निराश्रव संवरस्तूत ||१|| " इत्यतोऽस्त्याश्रवस्तथा संवरश्वेत्येवं संज्ञां निवेशयेदिति ॥ १७ ॥ आश्रवसवरसद्भावे चावश्यभावी वेदनानिर्जरासद्भाव इत्यतस्तं (तत्) प्रतिपेधनिषेधद्वारेणाह मूलम् - णत्थि वेयणा णिज्जरा वा, शेव सन्नं निवेसए । थि वेणा णिज्जरा वा, एवं सन्न निवेसए || त्थि किरिया करिया वा, शेव सन्न निवेसए । for after किरिया वा, एव मन्न निवेस । - श्री सूयगडान सूत्र ॥ २५११८, १६ ॥ C टीका - - वेदना - कर्मानुभवलक्षणा तथा निर्जरा - कर्म पुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवेशयेत् । तद्भावं प्रत्याशंकाकारणमिदं तद्यथा - पल्योपमसागरोपमशतानुभवनीयं कर्मान्तरमुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तम् - "जं श्ररणारणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं राणी तिहि गुत्तो खवेइ ऊसासमित्ते || १ ||" इत्यादि । तथा चपकश्रेण्यां च झटित्येवं कर्मणो भस्मीकरणाद्यथाक्रमचद्वस्य चानुभवनाभावे वेदनायां श्रभाव तद्भावाच्च निर्जराया अपी "
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy