SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री सूयगडाङ्ग सूत्र निवेशयेदिति—यत्त च्यते-अपूर्तस्य मूर्तिमता सम्बन्धो न युज्यत इति तदयुक्तम् , आकाशस्य सर्वव्यापितया पुद्गरपि सम्बन्यो दुर्निवार्य., तगावे तद्व्यापित्यमेव न स्याद् अन्यच्च अस्य विज्ञानस्य हृत्पूरमदिरादिना विकार. समुपलभ्यते न चासो सम्बन्ध मृते अतो यत्किचिदेतत् । अपि च-ससारिणामसुमतां सदा तैजसकामणशरीरसदावादात्यन्तिकम पूर्णत्व न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभाव स्यादित्यतो ऽशेषवन्धनापगमस्वभावो मोक्षोऽस्तीत्येव च सज्ञां निवेशयेदिति ॥ १५॥ ___बन्धसद्भावे चावश्य भावीपुण्यपापसद्भाव इत्यतस्तदभाव निषेधद्वारेणाहमूलम्-णत्थि पुण्णे व पाव वा, णेव सन्न निवेसए । अत्थि पुण्ण व पाव वा, एव सन्न निवसए ॥ णत्थि आसवे सचरे वा, णेनं सन्न निवेसए । अत्थि आसवे सवरे वा, एव सन्न निवेसए । -श्री सूयगबग सूत्र ॥२।५।१६,१७॥ टीका-'नास्ति' न विद्यते पुण्य, शुभकमप्रकृतिलक्षणं तथा 'पाप' तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येव सजा नो निवेशयेत् । तदभावप्रतिपात्तनिवन्धनं त्विद-तत्र केपाञ्चि नास्ति पुण्यं, पापमेव ह्युत्कोवस्थं सत्सुखदु खनविन्धत, तथा परेषां पाप नास्ति, पुण्यमेव ह्यपचीयमानं पापकाय कुर्यादिति, अन्येषां तभयमपि नास्ति, संसारवैचित्र्यं तु निर्यातस्वभावादिकृत
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy