SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २०८. जैनागमों मे स्याद्वाद मूलप्-वाणमंतरो जहा असुरकुमारा । एवं जोइभियवमा णिया, नवरं सट्ठाणे ठिइए तिहाावडिए भाणियव्ये, सेत्तं जीवपज्जवा (सूत्र ११७) । टीका-एवममुरकुमारादिसूत्राण्यपि भावनीयानि प्राय समानगमत्वात्, जघन्यावगाहनादिपृथिव्यादि सूत्रे स्थित्या त्रिन्थानपतितत्वं संख्येयवर्पायुष्कत्वात् , एतच्च प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितं, पर्यायचिन्तायामज्ञाने एव मत्यज्ञानश्रुताज्ञानलक्षणे वक्तव्ये न तु ज्ञाने, तेषां सम्यक्त्वस्य तेपु मध्ये सम्यक्स्वमहितम्य चोत्पादासंभवात् 'उभयाभावो पुढवाइएसु' इति वचनाद् अत एवंतवाक्तमत्र 'टोहि अन्नाणहि इति जघन्यावगाहनहीन्द्रिय मूत्रे दाहिं नाणेहि दोहिं अन्नाणेहिं' इति द्वीन्द्रियाणां हि केपांचिदपर्याप्तावस्थाया मास्वादनसम्यक्त्वमवाप्यते सम्यगश्च ज्ञाने इनि दे ना लभ्येने पागणामनाने तत उक्त द्वाभ्यां नानाभ्यां द्वाभ्यामनानाभ्यामिति, उत्कृष्टावगाहनायां त्वपर्याप्तावस्थाया अभावान् सान्वादनसम्यक्त नावाप्यते ततस्तत्र नाने न वनये, नयाचाह--'उक्कोमिनोगाहगार वि नवरं नाणा नमित्ति, तथा ऽजयन्या वाहना किल प्र,मममयादूर्घ भवति-इत्यपयापावन्यायापि, तम्या मम्भवान् साम्बादन सम्यक्त्ववतां जाने अन्यंपा चालान नि जान चान्नान च वय तथाचाह--'अज
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy