SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १६२ जैनागमों में स्याद्वाद वडिए ठिईए चउढाणवडिए-बन्नगंधरसफास पज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं छटाणवडिए चक्खुदंसबापज्जवेहिं तुल्ले अचवखदसणापज्जवेहि अोहिदंसगपज्जवेहिं छटाणवडिए, एवं उक्कोसचक्खुदंसणीवि, अजहन्नमणुक्कोसचक्खुदमणीवि एवं चेव, नवरं सहायो छडाणवडिए, एवं, अचक्खुदसणीवि ओहिदसणीवि । (सूत्र ५११) । टीका-जहन्नोगाहणाणं भते !' इत्यादि, सुगमं नवर 'टिईए चउट्ठाणवडिए' इति जघन्यावगाहनो हि दशवर्पसहस्रस्थितिकोऽपि भवति रत्नप्रभायां उत्कृष्टस्थितिकोऽपि सप्तमनरकपृथिव्यां, तत उत्पद्यने स्थित्या चतु स्थानंपतितता, 'तिहिं नाणेहि तिहिं अन्नाणेहि'ति इह यदा गर्भव्युत्क्रान्तिकसंजियचेद्रियो नरकेपूत्पद्यते तदा म नारकायु संवेदनप्रथमसमय एवं पूर्वगृहीतोदारिकशरीरपरिशाटं करोति तम्मिन्नेव समये सम्यग्दष्टेस्त्रीणि नानानि मिथ्याप्टेम्बीएयनानानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गया बैंक्रियशरीरमंबातं करोति, यस्तु समूच्छिमासंजिप चेन्द्रियो नरकेपुत्पद्यत तम्य नदानी विभगनानं नास्तीति जघन्यावगाहनम्यान्यानानानि भजन याद्रष्टव्यानि द्वे त्रीणि वेति, उत्कृष्टावगाहनमृत्रस्थित्या हानी वृद्धी च द्विस्थानपतिनत्वं तद्यथा--यसंख्येयभागहीनत्यं वा मंग्येयभागहीनत्वं वा, नया असम्ययभागाधिक
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy