SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्री प्रज्ञापनोपाङ्गे पञ्चम पर्यायपदम् १८७ स्थितिः, पल्योपमं चासख्येयवर्षसहस्रप्रमाणमतोऽसख्येयगुणवृद्धिहान्योरपिसभवादुपपद्यते चतु स्थानपतितत्व, एव व्यान्तराणामपि तेपा जघन्यतो दशवर्षसहस्रस्थितिकत्वादुत्कषत पल्योपमस्थि त (ते), ज्योतिष्कवैमानिकाना पुन स्थित्या त्रिस्थानपतितत्वं, यतो ज्यो तष्काणा जघन्यमायु पल्योपमाष्टभाग उत्कृष्ट वर्षलक्षाधिक पल्योपमं, वैमानिकाना जघन्यं पल्योपममउत्कृष्ट त्रयस्त्रिंशत्सागरोपमाणि, दशकोटीकोटीसर ययपल्योपमप्रमाणं च सागरोपममतस्तेपामप्यसख्येयगुणवृद्धिहान्यसभावात् स्थिति स्त्र थानपतिता, शेषसूत्रभावना तु सुगमत्वात् स्वय भावनीया ॥ तदेवं सामान्यतो नैरयिकादीना प्रत्येकं पर्यायानन्त्य प्रतिपादितं, इदानी जघन्याद्यवाहनाधिकृत्य तेषामेव प्रत्येक पर्यायान प्रतिपिपादयिषुराहमुलम-जहन्नोगाहणापण भंते ! नेरइयाण केवइया पन्नवा पन्नत्ता ?, गोयमा ? अणता पज्जवा पन्नत्ता, से केणठेण भते ! एवं वुच्चइ ?, गोयमा ! जहन्नोगोहणए नेरइए जहन्नागाहणस्स नेरइयस्स दव ठ्याए तुल्ले पएसठ्याए तुल्ले ओगाहणटठयाए तुल्ले ठिईए चउठाणवडिए वन्नगंधरसफासपज्जवेहि निहिं अन्नाणेहिं तिहिं दंसणेहिं छटठाणवडिए उक्कोसोगाहणगाण भते ! नेरइयाणं केवड्या
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy