SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्री प्रज्ञापनोपाग पञ्चमं पर्यायपदम् १८५० नाणकेवलनाणपज्जवेहिं तुल्ले तिहिं दंसोहिं छहा वडिए केव सदसणपज्जवेहिं तुल्ले (सूत्र १०६) मूलम् - बारामतरा ओगाहणहयाए ठिईए चउहाणवडिया वएश,ईहिं छहाणवडिया जोइसिया वेमाणियावि एव चेव नवर ठिईए तिहाणवडिया (सूत्र ११० ।। टीका-'असुरकुमाराण भते । केवइया पन्जवा यन्नता ?' इत्यादि, उक्त एवार्थं प्राय सर्वेऽवग्यसुरकुमारादिषु, तत सकलमपि चतुर्वे रातेदाड कसूत्र प्राबद भवनीय, यस्तु विरोष स उप दय॑ते, तत्र यत्पृथिवीकायिकादीनामवगाहनया अङ्ग लास ख्येयभागप्रमाणपा अपि चतु स्थान तेतत्वं तदङ्ग लासंख्येभागप्रमाणस्य स ख्येय भेदभिन्न चादव सेय, स्थित्या हीनत्वमभ्यधिकत्व च त्रिस्थानपतित न चतु स्थानपतित, अस ख्येयगुणवृद्धिहा योरस भवात् , कथ तयोरस भव इति चेत् , उच्यते, इइ पृथिव्यादीना सर्वजघन्यमायु क्षुल्लकभवग्रहण, क्षुल्तकभवग्रहणस्य च परिमाणमालिकानां वे शते पट पचाशदधिके, मुहूर्ते च द्विघटिकाप्रमाणे सत्रसख्यया क्षुल्लकभवग्रहणाना पञ्चपष्टि सहस्राणि पञ्चशतानि पत्रिंशद धिकानि ६५५३६, उक्त च- 'दोन्निलयाइ नियमा छप्पन्नाइ पमाणो हुँति । श्रावलियपमाणेण खुड्डागभवगहणमेयं ॥ १ ॥ पन्नट्टिमहस्साई पचे सयाइ तह य छत्तीसा। खुड्डागभवगण भवंति एते
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy