SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्री प्रज्ञापनोपाङ्ग े पञ्चमं पर्यापदम् ३ / 1 वसेयम्, यच्च यस्मादनन्तगुण - तदव घेभूत सर्वजीवानन्तकरूपेण गुणकारेण गुण्यते गुरेत सद्यावद्भवति तावत्प्रमाण द्रष्टव्य, तथा चैतदेव कर्मप्रकृतितमहिया षट्स्थानकप्ररूपण व सरे भागृहाहगुणकारस्वरूपमुपवर्णित, 'सञ्चजीयाणामसंख लोग संखेजगरस ज़ेस्स । - भागोतिषु गुणणातिसु' इति, सम्प्रत्यधिद्यतसूत्रोक्तषट्स्थानपतितत्व भाव्यते - तत्र दृष्णवर्णपर्यायपरिमाण तत्त्वतोऽनन्त संख्यात्म कमप्य सद्भावम्थापनया किल दशा सहस्राणि १०००० तस्य सर्वजीवानन्त केन शतपरिमाण परिकल्पितेन भागो ह्रियते लब्धं शत १०० तत्रैकस्य कि नारकस्य कृष्णवर्णप र्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येवशेतन हीनानि ६६००, शत च सर्वजीवानन्त भागहारलब्धत्वादनन्ततमो भाग. ततोय यशनेन हीनानि दश सहस्राणि सोऽपरम्य परिपूर्णदशसहस्रप्रमाणकृणव पर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीन तहपेक्षया तु सोऽपर. कृष्णवर्णपयां योऽनन्तभागाभ्यधिक तथा कृष्णवर्णपयायपरिमाणस्य दशसहस्रसंख्याकस्यासख्येयलोकाक्राशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारण भागो हियते लब्वेद्वे शते एषोऽसंख्येयतमो भाग, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्याया दशसहस्राणि शतद्वयेन हीनानि ६८०० अपरस्य परिपूर्णानि दश सहस्राणि १००००, तत्र य शनद्वयहीन - दशसहस्रप्रमाणकष्णवर्ण पर्याय स परिपूर्णकृष्णवर्णपर्यायनार 1 १७७
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy