________________
श्री नन्दी सूत्र
१५७
"
भवति, तदपिचाक्षर द्विवाज्ञानमकारादिवर्णजातय्व, उभयत्रापि नरवृत्ते रूढत्वात् द्विविधमपि चेह गृह्यते, विरोधाभावात् ननु ज्ञानं सर्वद्रव्य पर्याय परिमाणं सम्भवतु, यतो ज्ञानमिहाविशेषोक्तौ सर्वद्रव्यपर्यायपरिमाणतुल्यताऽभिधानात् 'प्रक्रमाद् वा केवलज्ञानं गृही यते, तञ्च सर्वद्रव्यपर्यायपरिमाणं घटतएव, तथाहि--यावन्तो जगतिरूपिद्रव्याणां ये गुरुलघुपर्यायां ये च रूपिद्रव्याणामरूपिद्रव्याणां वाऽगुरुलघुपर्यायास्तान सर्वानपि साक्षात् करतलकलित मुक्ताफलमिव केवलालोकेन प्रतिक्षणमवलोकते भगवान, नच येन स्वभावेनैकपर्यायं परिच्छिनन्ति तेनैव स्वभावेन पर्यायान्तरमपि, तयो पर्याययोरेकत्त्वप्रसक्त े, तथाहिघटपर्याय परिच्छेदनस्वभावं यज्ज्ञानं तयदा पट पर्याय परिच्छेत्तु - मलं तदा पटपर्यायणामपि घटपर्यायरूपत्तापत्ति अन्यथा तस्यतत्परिच्छेदकत्त्वानुपपत्ते, तथा रूपस्वभावाभावात्, 'ततो यावन्त' परिच्छेद्या पर्याया स्तावन्त परिच्छेदकास्तस्य केवलन्नानस्य स्वभावा वेदितव्याः, स्वभावाश्च पर्यायास्तत पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते, यदकारादिकं वर्णजातं तत् कथ सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति तत्पर्ययराशे सर्वद्रव्यपर्यायाणामनन्ततमे भागे वर्तमानत्वात्, तदयुक्त, कीरादेरपिम्बपरपर्यायभेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वात्, ग्राह च भाष्यकृत् – "एक कमक्सरं पुरण मपरजायमेश्रो
१
}