________________
श्री नन्दी सूत्र
३
रात पटुप्रज्ञशियबुद्धिषु व्यवस्थापन्ते, तान् भावान 'तढा ' तस्मिन् काले तथा ssख्यायमानान् प्रतीत्य सादिसप विसित, एतदुक्तं भवति तस्मिन काले त न प्रज्ञापकोपयोग स्वरविशेष प्रयत्नविशेषनामनाविशेष मङ्गविन्यासादिक च प्रतीत्य सादिसपर्यवमितम्, उपयोगादे प्रतिकालमन्यथाऽन्ययाभवनात उक्त च 'उपयोग परपयत्ता आसणभेयाइया य पइसमयं । भिरणा परणवसा साइयसपज्जतय तम्हा' ॥ १ ॥ क्षायोपशमिकभाव पुन प्रतीत्यानामित प्रवाहरूपेण क्षायोपशमिक भावस्यानाद्यपर्य वमितत्वात् श्रथवाऽत्र चतुर्मंगिका, तद्यथा - सादिसपर्यवसितं १ साद्य पर्यवसित २ मनादिसर्यवसित मनापर्यवसित च ४, तत्र प्रथमभंगप्रदर्शनायाह- 'अथवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने भवसिद्धिको भव्यस्तस्य सम्यक् श्रुत सादि (स) पर्यवसितं, सम्यक त्वलाभे प्रथमतयाभावात् भूयोमिस्यात्प्राप्ती केव जोत्पत्तौ वा विनाशात्, द्वितीयस्तु भंग शून्यो, नहि सम्यक् श्रुत मिथ्याश्रुत वा साठि भूत्वाऽपर्यवसितं सभवति, मिथ्यात्वप्रानी केवजात्पतो ववश्य सम्यक् श्रुतस्य विनाशात्, मिथ्यातस्यापि च सांदेरवश्य कालान्तरे सम्यक्त्वावाप्तावभावातू इति, तृतीयभङ्गकस्नु मिध्याश्रुतापेचयावेदितव्य, तथाहिमैत्रयस्यानादिमिथ्याद्र्ध्टेमिंच्याश्रुतमनादि सम्यकत्वावामौ तयातीति पर्यवसित, चतुर्थभङ्गकं पुनम्पदशयति - श्रभ
,
}
१५५
च