________________
२५
थी जीवाभिगम सूत्र विजपुच्चा ' मच्चपोग्गला विजढा ?, गोयमा ! डमा णं रयणप्पभा पु० मव्यपोग्गलेहिं विजढपुवा नो चेच ण मच्चपोग्गलेहिं विजढा, एवं जाच अधेमचमा ।
___श्री जीवाभिगम सूत्र प्रतिपत्ति ३ सू. ७७१ ।। टीका-'इससे रणं मंते ! ' इत्यादि. अस्या भदन्त । रत्नप्रभाया पृविच्या सर्वजीवा. सामान्येन उपपन्नपूर्वा इति-उत्पन्नपूर्वा कालक्मेण, तया सर्वजीवा 'उपपन्ना' उत्पन्ना युगपद् ?, भगवानाह-गौतम ! अस्या रत्नप्रभाया पृथिव्या सर्वजीवा साव्यवहारिकजीवराश्यन्तर्गता प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वा' उत्पन्नपूर्वा कालकमेण, ससारम्यानादित्वान, न पुन सर्वजीवाः 'उपपन्ना' उत्पन्ना युगपन्, मकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादि भेदाभावप्रमक्त, न चैतदस्ति, तथाजगत्वाभाव्यान, एवमकन्या पृथिव्याम्तावद्धतव्यं यावदध समन्याः ।। 'इमा ग मते !' इत्यादि इय च भदन्त ! रत्नप्रभाधिर्या ‘सव्वीचे हि विजदपुवा' इति मनावं कालन मेण परित्यक्तपूर्वा, तथा मी गपद 'विजढा' परित्यना ?, भगवानाद-गोतम ' इयं रत्नप्रभा प्रथिवी प्रायोनिमाधित्य मर्दजीव माव्यवहारिक, पालममेण परित्यक्त्या , ननु युगपत्परित्यता, सर्वजीव एपरालपरित्यागन्यामम्भवान् नया