SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११६ जैनागमों मे स्याद्वाद वस्तु आनयति, यथा कश्चिद् वनं दृष्ट्वा वदत्यग्र वनमस्ति परं विशेषण न वक्ति, पशुपक्षितटाकाकीर्णं वन वर्तते इति न वदति, स कथयति विशेषस्तु सामान्यमध्य एवास्ति इति ॥२॥ व्यवहरणं व्यवहार , येन व्यह्रियते स व्यवहार. स तु विशेषवस्तु मन्यते, स च कथयति सामान्य विशेपा भिन्नन वर्तते, केवलं सामान्यत्वेन लोकव्यवहारो न प्रवर्तते यथा भ्रमरादी सामान्यत्वेन पंचवर्णाः सन्ति, परं कृ-रणवर्णस्य बहुतरत्वेन विशेषेण, येन लोकव्यवहारेण भ्रमर कृष्ण ण्व निगद्यते इति, पुनर्वाह्यस्वरूप दृष्ट्वा भेद विवेक्ति, ये बाह्यदृष्ट्या गुणान् पश्यन्ति तानेव मन्यते नान्तरङ्गत्वेन, रतावताव्यवहारनये आचारक्रिया मुख्या वर्तते अन्तरङ्गपरिणामोपयोगो नास्ति, यतो नेगमसड्मयोजानात्मध्यानस्य परिणमन, तत्र क्रिया मुख्यास्ति व्यवहारनयेन । जीवव्यवस्था नैकधा वर्तते, तत्रनेगमसग्रहाभ्यां सर्वजीवसता एकरूपैव, पां व्यवहारेण जीवो द्विविध --सिद्ध ? संसारी च, तत्र संसारीजीवो द्विविध , प्रयोगी चतुर्दशगुणस्थानवर्ती शैलावस्त्राया वर्तमानो जीय १, सयोगी च २, तत्र सयोगी द्विविध-त्रयोदशगुणस्थानवर्ती केवली–छ मम्थश्च, छमथो द्विविध क्षीणमोहद्वादशगुणस्थानवर्ती माइनीयकम क्षपयति स जीव १, द्वितीय उपशान्तमोहश्च २, उपशान्तमोहस्य द्वा भेटी, अपायी एकादशगुणम्थानवी जीव ? मापायी च, मकपायिणो द्वो भेटी, एकः सूक्ष्मसकपायिदशमगुणस्थानस्थ १, बादरकपायी, बादरकपायी द्विविध श्रेणिप्रतिपन्न श्रेणि
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy