SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ६८ 'अवक्तव्यम' यवाच्य वस्तु स्यात्, तथाहि-न हानी श्रात्मति वक्तु शक्या, पर पर्यायापेक्षयाऽनात्मत्वात्तस्या, नाप्यनात्मति वक्तु शक्या, खपर्यायापेक्षया तस्था श्रात्मत्वादिति श्रव्यक्तव्यत्व चात्मानात्मशब्दापेचयैव नतु सर्वथा, यवक्तव्यशब्देनेव तस्या श्रनभिलाप्यभावानामपि भावपदार्थ व तुप्रभृ उत्त्यमानत्वाद ू सफलम्फ , 'न्या तिशब्दैरनभिलाप्यशन्देन वाऽभिलाप्यत्वादिति । एव परमारगुखत्रमपि ॥ द्विदेशिकसूत्रे पड्भङ्गा, तत्राद्यास्त्रय न्धापेक्षा पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षा तत्र च गोयम त्यत श्रारभ्य व्याख्यायते - पण ति स्वम्य पर्या दिट्ठे 'ति श्रादिष्टं - श्रादेशे सति श्रादिष्ठ इत्यर्थ हिन्दशिकव श्रात्मा भवति १ एव परस्य पर्याय राहिनामा २ तनयस्यहिप्रदेशिकस्त्वदन्या मन्धलचणम्य पर्याय रादिवतव्य वस्तु स्यान, कथम ?, श्रात्मनि चानात्मति चेति गया द्विप्रदेशत्त्वात्तस्य देश एक श्रादिष्ट, सद्भावप्रधाना - सानुगता पर्यवा यस्मिनस सद्भावपर्यव अथवा तृतीयाबहुवचनमिदम स्वपर्यवैरित्य, द्वितीयस्तु देश, सद्भाव परपर्याचैरित्यर्थ परपर्यवतीयद्वितीययन्तो वस्वन्तग्नाच विनोदेति तचासीन्नति नो चेति तथा तस्य देश सिरपावसाचा चेतिशे 1 v
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy