SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७२ अभिक्खणं काउस्सग्गकारी सज्झायजोगे पयओ हवेज्जा ॥ ७ ॥ दसवेआलियं न पडिन्नवेज्जा सयणासणाई सेज्जं निसेज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे ममत्तभावं न कहिंपि कुज्जा ॥ ८ ॥ गिहिणो वेयावडियं न कुज्जा अभिवायणं बंदण पूयणं च । असंकि लिट्ठेहि समं वसेज्जा मुणी चरित्तस्स जओ न हाणी || ६ || न या लभेज्जा निउणं सहाय गुणाहियं वा गुणओ समं वा । एक्को वि पावाई विवज्जयंतो विहरेज्ज कामेसु असज्जमाणो || १० || संवच्छरं चावि परं पमाणं वीयं च वासं न तहिं वसेज्जा । सुत्तस्स मग्गेण चरेज्ज भिवख सुत्तस्स अत्थो जह आणवेइ ॥ ११ ॥ जो पुव्वरत्तावररत्तकाले संपिक्खई कि मेकर्ड ? किं च मे किच्च सेसं ? अप्पगमप्पएणं । कि सक्कणिज्जं न समायरामि ? ॥ १२ ॥ किं मे परो पासइ ? किं च अप्पा ? कि वाहं खलियं न विवज्जयामि ?
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy