SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३८ सत्तमज्झयणं वक्कसुद्धि दसवेआलिय चउन्हं खलु भासाणं परिसंखाय पन्नवं । दोहं तु विणयं सिक्खे दो न भासेज्ज सव्वसो ॥ १ ॥ जा य सच्चा अवत्तव्वा सच्चामोसा य जा मुसा । जाय बुद्धेहिणाइन्ना न तं भासेज्ज पन्नवं ।। २ ।। असच्चमोसं समुप्पेहमसंदिद्ध गिरं सच्चं च अगवज्जमकक्कसं । भासेज्ज पन्नवं ॥ ३ ॥ एयं च अट्टमन्नं वा जं तु नामेइ सासयं । सभासं सच्चमो पि तं पि धीरो विवज्जए ॥ ४ ॥ वितहं पि तहामुत्ति जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेगं कि पुण जो मुसं वए ? ॥ ५ ॥ तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सई । अहं वा णं करिस्सामि एसो वा णं करिस्सई ॥ ६ ॥ एवमाई उजा भासा एसकालम्मि संकिया । संपयाईयमट्ठ वा तं पि धीरो विवज्जए || ७ || अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । जमट्ठ तु न जाणेज्जा एवमेयं ति नो वए ॥ ८ ॥ अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । जत्थ संका भवे तं तु एवमेयं ति नो वए ॥ ६ ॥ -
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy